SearchBrowseAboutContactDonate
Page Preview
Page 420
Loading...
Download File
Download File
Page Text
________________ दशाश्रुतस्कन्धसूत्रे १, वटभाभिः२, बर्बरीभिः३, बकुशिकाभिः४, यौनकाभिः५, पलविकाभिः६, इसिनिकाभि:७, वासिनिकाभिः८, लासिकाभिः९, लकुसिकाभिः१०, द्रावडीभिः११, सिंहलीभिः१२, आरबीभिः१३, पक्वणीभिः१४, बहुलीभिः१५, मुसण्डीभिः१६, शवरीभिः१७, पारसीभिः१८, नानादेशाभिः, इजितचिन्तिप्रार्थितविज्ञापिकाभिः' इत्यादीनां सङ्ग्रहः, एतादृशीभिर्दासोभियुक्ता । तथा महत्तरकन्दैः अन्तःपुरप्रधानपुरुषसमूहैः परिक्षिप्तः परिता सती यत्रैव बाह्या-बहिर्भवा उपस्थानशाला-उपवेशनमण्डपः, यत्रैव श्रेणिको राजा तत्रैवोपागच्छति । ततः चेल्लणासमागमनानन्तरं खलु-निश्चयेन सः असौ श्रेणिको राजा चेल्लणया देव्या साई धार्मिकयानप्रवरं दूरोहति-आरोहति, दूरूह्य सकोरण्टमाल्यदाम्ना-कोरण्टकवृक्षविशेषपुष्परचितमालायुक्तेन छत्रेण ध्रियमाणेन औपपातिकगमेन औपपातिकसूत्रोक्तपाठेन शेषं सर्व ज्ञातव्यम् यावत् पर्युपास्ते भगवन्तं सेवते । एवम् अनेनैव प्रकारेण श्रेणिकोपवेशनानरं चेल्लणादेवी यावद् दासीमहत्तरवामना १, वटभा २, बर्बरी ३, बकुशिका ४, यौनका ५, पहविका ६, इसिनिका ७, वासिनिका ८, लासिका ९, लकुसिका १०, द्राविडी ११, सिंहली १२, आरबी १३, पक्कणी १४, बहुली १५, मुसण्डी १६, शबरी १७, पारसी १८, आदि अनेक देश की इङ्गित चिन्तित और प्रार्थित को जानने वाली दासियों के साथ अतःपुर के प्रधान पुरुषों द्वारा वेष्टित जहाँ बाहर की उपस्थानशाला है, जहाँ श्रेणिक राजा है वहा आई । तब श्रेणिक राजा चेलणा देवी के साथ प्रधान धार्मिक रथ पर चढे । कोरण्ट पुष्पों की माला से युक्त छन्त्र को धराते हुए यावत् भगवान् के पास गये और सेवा करने लगे। विशेष वर्णन औपपातिक सूत्र से जानना चाहिये । इसी प्रकार चेल्लणा देवी भी शम्या वामना (१), पटना (२), मश (3), पशि (४), यौन। (५), सविधा (6), सिनि। (७), पासिनि। (८), सासि1 (6) बसि। (१०), द्राविडी (११), सिंहली (१२), मारमा (१३), ५४४९ (१४), महुली (१५), भुस (१९), शारी (૧૭), પારસી (૧૮) આદિ અનેક દેશની ઈગિત ચિતિત અને પ્રાર્થિતને જાણવાવાળી દાસીઓ સાથે અંત:પુરના મુખ્ય પુરૂષો દ્વારા વેષ્ટિત ઘેરાએલી), જ્યાં બહારની ઉપસ્થાન શાલા છે, જ્યાં શ્રેણિક રાજા છે ત્યાં આવી, ત્યારે શ્રેણિક રાજા ચેલદેવીની સાથે મુખ્ય ધાર્મિક રથમાં ચડયા. કરંટ પુષ્પની માલાથી યુકત છત્ર ધરાવેલા તે યાવત્ ભગવાન પાસે ગયા અને સેવા કરવા લાગ્યા. વિશેષ વર્ણન ઔપપાતિક સૂત્રથી જાણી લેવું જોઈએ એ પ્રકારે ચલણદેવી પણ બધા અંતઃપુરના સેવકજનેથી ઘેરાએલી શ્રી દશાશ્રુત સ્કન્ધ સૂત્ર
SR No.006365
Book TitleAgam 27 Chhed 04 Dashashrutskandh Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages511
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashashrutaskandh
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy