SearchBrowseAboutContactDonate
Page Preview
Page 418
Loading...
Download File
Download File
Page Text
________________ ३५८ दशाश्रुतस्कन्धसूत्रे " राज्ञः = निजभर्त्तुः अन्तिके= समीपे एतं = भाग्योदयजनकभगवद्दर्शनसम्बन्धिनम् अर्थम्=वृत्तान्तं श्रुत्वा=श्रवणपथमुपनीय निशम्य = हृद्यवधार्य हटतुष्ट ० यावत्, यावच्छब्देन चित्तानन्दिता प्रीतमनाः परमसौमनस्थिता हर्षवशविसर्पहृदया, विनयेन प्रतिशृणोति = स्वीकरोति प्रतिश्रुत्य = भगवद्दर्शनं प्रतिज्ञाय यत्रैव मज्जनगृहं = स्नानगृहं तत्रैवोपागच्छति, उपागत्य स्नाता = कृतस्नाना कृतबलिकर्मा = पशुवायसादिकृते कृतान्नभागा, कृतकौतुकमङ्गलम | यश्चित्ता = कृतानि कौतुकानि = मषी तिलकादीनि मङ्गलानि = मङ्गलसूचकानि सर्पपदध्यक्ष तचन्दनदूर्वादीनि च प्रायश्चित्तानीव दुःखप्नादि विनाशायावश्यकर्तव्यत्वात् प्रायश्चित्तानि यथा सा तथा। वरपादमाप्त पुरा = सुन्दरनूपुर विभूषितचरणा, मणिमेखलाहाररचितोपचिता = मणिघटितैः मेखलाहारैः=कटिभूषणैः रचिता = कृतशोभा, अत एव उपचिता = संभृता सभूषणहारतया पुष्टाङ्गीत्यर्थः, कटकखड्डुकै काव लिकण्ठसूत्रमरकत त्रिशरकवरवलयहेमसूत्रककुण्डलोद्योतितानना कटक: = करभूषणविशेषः खड्डुकः = अङ्गुलिभूषणविशेषः, एकावलिः =नानामणिमयैकशरिकहार विशेषः कण्ठसूत्रं कण्ठरानी अपने पति राजा श्रेणिक से भाग्यका उदय करने वाले भगवान् के आगमनरूप वचन सुनकर हर्षित और सन्तुष्ट हुई और उसने राजा के वचन को स्वीकार किया । स्नानगृह में गई, और स्नान किया । पशु कौआ आदि के लिये अन्नका भाग देनेरूप बलिकर्म किया, मषी तिलक आदि किया और दुःस्वप्न आदि का दोष निवारण के लिए मंगलकारक सर्षप (सरसों), दहीं, चावल आदि धारण किये । पैरों में सुन्दर नूपुर पहने । मणि से जड़ा हुआ कटिसूत्रकन्दोरा धारण किया, इससे रानी का अंग- शरीर पुष्ट मालूम होने लगा, कडे और अंगूठियों से अंगों को सुशोभित किये। कण्ठ में एकावली हार, मरकत - रत्नों से जडे हुए तीन लडी को हार और પતિ રાજા શ્રેણિક પાસેથી ભાગ્યને ઉદય કરવાવાળા ભગવાનના આગમનરૂપ વચન સાંભળીને હિત અને સ ંતુષ્ટ થઇ અને તેણે રાજાના વચનના સ્વીકાર કર્યાં. સ્નાનગૃહમાં જઈ સ્નાન કર્યું. પશુ કાગડા આદિને માટે અન્નના ભાગ દેવારૂપ લિકમ કર્યું. મષીતિલક આદિ કર્યાં અને દુ:સ્વપ્ન આદિના દોષ નિવારણ કરવા માટે મંગલકારક સ૫ ( સરસવ ) દહી ચાખા આદિ ધારણ કર્યાં. પગમાં સુંદર નૃપુર પહેર્યાં. મણિથી જડેલ કિટસૂત્ર ( કારા) ધારણ કર્યાં. આથી રાણીનું શરીર પુષ્ટ દેખાવા લાગ્યું કડાં તથા વીટીએથી અંગાને સુથેભિત કર્યાં. કંઠમાં એકાવલી હાર, મરકત શ્રી દશાશ્રુત સ્કન્ધ સૂત્ર
SR No.006365
Book TitleAgam 27 Chhed 04 Dashashrutskandh Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages511
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashashrutaskandh
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy