SearchBrowseAboutContactDonate
Page Preview
Page 409
Loading...
Download File
Download File
Page Text
________________ मुनिहषिणी टीका अ. १० धार्मिकरथसज्जीकरणवर्णनम् ३४९ टीका-'तए णं'-इत्यादि । ततो-नगरसंमार्जनसेचनोपलेपनानन्तरं 'ण' इति वाक्यालङ्कारे, सा=असौ श्रेणिको राजा बलव्यापृतं-सेनानियोजितं सेनानायकमिति यावत् शब्दयति-आह्वयति, शब्दयित्वा सेनापतिमाहूय एवं वक्ष्यमाणम् अवादीत आदिशत्-भो देवानुपिय ! क्षिप्रमेव-शीघ्रमेव हयगजरथयोधकलितां अश्व-हस्ति-रथ-योधसहितां चतुरङ्गिणी चत्वारि अङ्गानि अश्व-गजरथ-योधरूपाणि यस्याः सा चतुरङ्गिणा तां सेनां सैन्यं सन्नाहय-सज्जीभूतां कुरु । इति निदेशानन्तरं यावत्-सोऽपिसेनानायकोऽपि प्रत्यर्पयति आज्ञानुसारेण चतुरङ्गिणी सेनां संनाह्य निवेदयति ॥ सू० ८ ॥ अथोक्तविषयं विशदयति-'तए णं' इत्यादि ।। मूलम्-तए णं से सेणिए राया जाणसालियं सदावेइ, सदावित्ता एवं वयासी-भो देवाणुप्पिया ! खिप्पामेव धम्मियं जायप्पवरं जुत्तामेव उवटवेह, उवटुवित्ता मम एयमाणत्तियं पञ्चपिणाहि। तए णं से जाणसालिए सेणिएणं रन्ना एवं वुत्ते समाणे हट्टतुट्ठ० जाव हियए जेणेव जाणसाला तेणेव उवागच्छइ, उवागच्छित्ता जाणसालं अणुप्पविसइ, अणुप्पविसित्ता जाणगं पच्चुवेक्खइ, पच्चुवेक्खित्ता जाणं पच्चोरुभइ, इस के अनन्तर क्या हुआ वह सूत्रकार कहते हैं-' तए णं से' इत्यादि । नगर का सेचन सम्मान और उपलेपन आदि करने पर श्रेणिक राजाने सेनापति को बुलाया और कहा-हे देवानुप्रिय ! तुम जल्दी जाओ, रथ, घोडा, हाथी और योद्धाओं से युक्त चतुरंगिणी सेना को तैयार करो । श्रेणिक राजा की आज्ञा के बाद सब सेना तैयार करके सेनानायकने आकर राजा को निवेदन किया सू० ८॥ त्या२ पछी शु थयु ते सूत्र.२ ४९ छे-'तए णं से' त्याहि. નગરનું સંમાર્જન સેચન અને ઉપલેપન આદિ થઈ ગયા પછી શ્રેણિક રાજાએ સેનાપતિને બોલાવ્યું અને કહ્યું કે-હે દેવાનુપ્રિય ! તમે જલદી જાઓ રથ, ઘેડા, હાથી અને દ્ધાઓ સહિત ચતુરંગિણી સેનાને તૈયાર કરે. શ્રેણિક રાજાની આજ્ઞા થતાં બધી સેના તૈયાર કરીને સેનાનાયકે આવીને રાજાને નિવેદન કર્યું (સૂ૦ ૮) શ્રી દશાશ્રુત સ્કન્ધ સૂત્ર
SR No.006365
Book TitleAgam 27 Chhed 04 Dashashrutskandh Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages511
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashashrutaskandh
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy