SearchBrowseAboutContactDonate
Page Preview
Page 410
Loading...
Download File
Download File
Page Text
________________ दशाश्रुतस्कन्धसूत्रे पच्चोरुभित्ता दूसं पीणेइ, पीणित्ता जाणगं संमजइ संमजित्ता जाणं । जीणेइ, णीणित्ता जाणगं समलंकरेइ, समलं करित्ता जाणगं वरभंडगमंडियं करेइ, करित्ता जाणगं संठवेइ, संठवित्ता जेणेव वाहणसाला तेणेव उवागच्छइ, उवागच्छित्ता वाहणसालं अणुप्पविसइ, अणुप्पविसित्ता वाहणाइं पच्चुवेक्खइ, पच्चुवेक्खित्ता वाहणाइं संपमजइ, संपमजित्ता वाहणाइं अप्फालेइ, अप्फालित्ता वाहणाइं जीणेइ, णीणित्ता दूसं पवीणेइ पवीणित्ता वाहणाइं समलंकरेइ, समलंकरित्ता वाहणाई वरभंडगमडियाई करेइ करित्ता, जाणगं जोएइ, जोइत्ता वट्टमग्गं गाहेइ, गाहित्ता पओदलट्ठी पओदधरे य समं आरोहइ, आरोहित्ता अंतरासमपदंसि जेणेव सेणिए राया तेणेव उवागच्छइ उवागच्छित्ता तए णं करयल जाव एवं वयासी-जुत्ते ते सामी ! धम्मिए जाणप्पवरे आइहें भदं तव, आरुहाहि ॥ सू० ९ ॥ छाया-ततः खलु स श्रेणिको राजा यानशालिक शब्दयति, शब्दयित्वैवमवादीत्-क्षिप्रमेव भो देवानुप्रिय ! धामिकं यानप्रवरं युक्तमेवोपस्थापय, उपस्थाप्य ममैतामाज्ञप्तिका प्रत्यर्पय । ततः खलु स यानशालिकः श्रेणिकेन राज्ञैवमुक्तः सन् हृष्टतुष्ट० यावद् हृदयः यत्रैव यानशाला तत्रैवोपागच्छति, उपागत्य यानशालामनुपविशति, अनुपविश्य यानकं प्रत्युपेक्षते, प्रत्युपेक्ष्य यानं प्रत्यवरोहति. प्रत्यवरुह्य दूष्यम् अपनयति, अपनीय यानकं सम्प्रमार्जयति, सम्पमार्य यानकं निर्णयति, निर्णीय यानकं समलङ्करोति, समलड्कृत्य यानक वरभण्डकमण्डितं करोति, कृत्वा यानकं संस्थापयति, संस्थाप्य यंत्रव वाहनशाला तत्रैवोपागच्छति, उपागत्य वाहनशालामनुपविशति, अनुपविश्य वाहनानि प्रत्युपेक्षते, प्रत्युपेक्ष्य वाहनानि संप्रमार्जयति, संप्रमाय॑ वाहनान्यास्फालयति, आस्फाल्य वाहनानि निर्णयति, निर्णीय दृष्यम् प्रविणयति, प्रविणीय वाहनानि समलङ्करोति, समलङ्कृत्य वाहनानि वरभाण्डकमण्डितानि करोति, कृत्वा यानकं योजयति, योजयित्वा वर्ममार्ग ग्राहयति, ग्राहयित्वा प्रतोदयष्टीः શ્રી દશાશ્રુત સ્કન્ધ સૂત્ર
SR No.006365
Book TitleAgam 27 Chhed 04 Dashashrutskandh Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages511
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashashrutaskandh
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy