SearchBrowseAboutContactDonate
Page Preview
Page 400
Loading...
Download File
Download File
Page Text
________________ ३४० दशाश्रुतस्कन्धसूत्रे राजगृहस्य =राजगृहनगरस्य वहिः = बहिः प्रदेशे आरामा : = उपवनानि वा यावद्यावच्छन्देन - उद्यानानि, आदेशनानि, आयतनानि, देवकुलानि सभाः, मपाः पण्यगृहाणि, पण्यशाला, क्षुधाकर्मान्तानि, वाणिज्यकर्मान्तानि, काष्ठकर्मान्तानि अङ्गारकर्मान्तानि वनकर्मान्तानि, दर्भकर्मान्तानि, एतेषां पूर्वव्याख्यातानां सङ्ग्रहः । ये तत्र = आरामादिषु महत्तरकाः = अधिष्ठातारः आज्ञास्था:= आज्ञाका रिणस्तिष्ठन्ति तान् एवं = वक्ष्यमाणं वदन्ति = राजपुरुषा निदिशन्ति । यावद्यावच्छब्देन श्रेणिकस्याज्ञावचनं विज्ञेयम् । श्रेणिकस्य राज्ञ एवं प्रियमर्थ = समाचारं निवेदयत - विज्ञापयत, युष्माकं भवतां प्रियं हितं कल्याणं भवतु एवम् = अनेन प्रकारेण द्विवारं त्रिवारमपि वदन्ति । उक्त्वा यस्या दिशः प्रादुर्भूताः = समागताः, तामेव दिशं प्रतिगताः ।। सू० ४ ॥ कया रीत्या भगवत्समागमनमभूदित्याह -' तेणं ' इत्यादि । मूलम् - तेणं कालेणं तेणं समएणं समणे भगवं महावीरे आइगरे तित्थयरे जाव गामाणुगामं दूइजमाणे जाव अप्पानं भावेमाणे विहरइ, तए णं रायगिहे नयरे सिंघाडग तिय- चउक्क चच्चर० एवं जाव परिसा निग्गया जाव पज्जुवा सइ ॥ सू० ५ ॥ छाया - तस्मिन् काले तस्मिन् समये श्रमणो भगवान् महावीर आदिकरस्तीर्थकरो यावद् ग्रामानुग्रामं द्रवन् यावदात्मानं भावयन् विहरति, ततः खलु राजगृहे नगरे गृङ्गाटक- त्रिक- वतुष्क - चत्वर० एवं यावत् परिषन्निर्गता यावत्पर्युपास्ते ॥ सू० ५ ॥ टीका- ' ते ' - इत्यादि । तस्मिन् काले तस्मिन् समये श्रमणो भगवान महावीर आदिकरस्तीर्थकरो यावत् सिद्धिगतिनामधेयं स्थानं सम्प्राप्तुकामः कर्मचारी थे उन सबको राजाकी आज्ञा सुनाई और कहा कि इस प्रिय समाचार को श्रेणिकराज से निवेदन करो, तुम्हारा प्रिय हो । इस प्रकार दो तीन बार कहकर वे लोक राजा श्रेणिक को आकर सूचित किया और जिस दिशा से आये थे उसी दिशा में चले गये | सू० ४ ॥ ચારી હતા તેમને રાજાની આજ્ઞા સંભળાવી અને કહ્યું કે-એ પ્રિય સમાચાર શ્રેણિક રાજાને નિવેદન કરવા. તમારૂં' પ્રિય થાએ એ પ્રકારે બે ત્રણવાર કહીને તે લેાકાએ રાજા શ્રેણિક પાસે આવી સૂચિત કર્યું અને જે દિશાએથી આવ્યા હતા તેજ विशाभां पाछा थाया गया. (सू. ४) શ્રી દશાશ્રુત સ્કન્ધ સૂત્ર
SR No.006365
Book TitleAgam 27 Chhed 04 Dashashrutskandh Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages511
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashashrutaskandh
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy