SearchBrowseAboutContactDonate
Page Preview
Page 401
Loading...
Download File
Download File
Page Text
________________ मुनिहर्षिणी टीका अ. १० भगवदागमनवर्णनम् पूर्वानुपूर्व्या चरन् ग्रामानुग्राम-ग्रामाद् ग्रामान्तरं द्रवन् गच्छन् यावत्-संयमेन तपसा आत्मानं भावयन् विहरति । ततः तदनन्तरं खलु राजगृहे नगरे शृङ्गाटकत्रिक-तुष्क-चत्वरादिषु श्रृंगाटको-द्विपथः, त्रका त्रिपथः, चतुष्कः चतुष्पथः, चत्वरः अनेकमार्गसङ्गमस्थानम् , इत्यादिषु, एवम् अनेन प्रकारेण यावत् पारपद-जनसमुदायो धर्मकथाश्रवणाथै स्वस्वस्थानाद् निर्गता-निष्क्रान्ता, यावत्पर्युपास्ते श्रद्धाभक्तिपूर्वकं निरवद्यरीत्या सेवते स्म ।। सू० ५ ॥ उक्तमेव विषयं पुनर्विशदयति-'तए णं' इत्यादि । मूलम्--तए णं ते महत्तरगा जेणेव समणे भगवं महावीरे तेणेव उवागच्छंति, उवागच्छित्ता समणं भगवं महावीरं तिक्खु भगवान् का आगमन किस रीति से हुआ सो कहते हैं'तेणं ' इत्यादि । __उस काल उस समय में धर्म के आदिकर तीर्थकर भगवान् महावीर स्वामी एक गांव से दूसरे गांव में विचरते हुए राजगृह नगर के गुणशिलक उद्यान में पधारे और संयम नप से आत्मा को भावित करते हुए वहाँ निवास किया । तब राजगृह नगर वे शङ्गाटक-त्रिक-चतुष्क चत्वर आदि मागों में अर्थात् नगर के दो मार्ग वाले स्थानों में, तीन मार्ग वाले स्थानों में, चार मार्ग वाले स्थानों में और अनेक मार्ग के संगमस्थानों में लोगों के मुख से भगवान् का आगमन सुनकर परिषत् मर्म कथा सुनने के लिये भगवान् के पास आई और श्रद्धा भक्ति तथा विनयपूवक भगवान् की पर्युपासना करने लगी ॥ सू० ५ ॥ भगवाननु भागमन की शते थयुत ४ छ-'तेणं कालेणं' याह. તે કાલ તે સમયમાં ધર્મના આદિકર તીર્થકર ભગવાન મહાવીરસ્વામી એક ગામથી બીજે ગામ વિચરતા થકા રાજગૃહ નગરના ગુણશિલક ઉદ્યાનમાં પધાર્યા અને સંયમ તપથી આત્માને ભાવિત કરતાં ત્યાં નિવાસ કર્યો. ત્યારે રાજગૃહ નગરના શંગાટક-ત્રિક=ચતુષ્ક ચત્વર આદિ માર્ગોમાં અર્થત નગરના બે માર્ગવાળાં સ્થાનમાં, ત્રણ માર્ગવાળાં સ્થાનમાં ચાર માર્ગવાળાં સ્થાનમાં તથા અનેક માર્ગવાળાં સંગમ સ્થાનમાં લેકના મુખેથી ભગવાનનું આગમન સાંભળી પરિષદુ ધર્મકથા સાંભળવા માટે ભગવાનની પાસે આવી અને શ્રદ્ધા ભકિત તથા વિનયપૂર્વક ભગવાનની પર્યાसमा १२वा सागा (सू. ५) શ્રી દશાશ્રુત સ્કન્ધ સૂત્ર
SR No.006365
Book TitleAgam 27 Chhed 04 Dashashrutskandh Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages511
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashashrutaskandh
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy