SearchBrowseAboutContactDonate
Page Preview
Page 399
Loading...
Download File
Download File
Page Text
________________ मुनिहषिणी टीका अ. १० महत्तरकान्प्रतिश्रेणिकराजाज्ञा निष्क्रम्य राजगृहनगरं मध्यमध्येन निर्गच्छन्ति, निर्गत्य-य एते राजगृहस्य बहिः आरामा वा यावद् ये तत्र महत्तरका आज्ञास्थास्तिष्ठन्ति तानेवं वदन्ति यावच्छ्रेणिकस्य राज्ञ एतमथै प्रियं निवेदयत प्रियं युष्माकं भवतु, एवं द्विवारं त्रिवारमपि वदन्ति, उक्त्वा यावद् यस्या दिशः प्रादुभूताः तामेव दिशं प्रतिगता ॥सू० ४॥ टीका-'तए णं'-इत्यादि । ततो-राजाज्ञाश्रवणानन्तरं ते राजसेवकाः श्रेणिकेन राज्ञा भम्भसारेण एवम् उक्तरीत्या उक्ताःनिर्दिष्टाः सन्तः हृष्टतुष्टयावत् , यावत्पदेन 'चित्तमाणंदिया पीइमणा परमसोमणस्सिया हरिसवसविसप्पमाणहियया' इत्येषां सङ्ग्रहः, हृष्टतुष्टानन्दिताः प्रीतमनसः परमसौमनस्थिताः हर्षवशविसर्पद्धृदयाः, इतिच्छाया, करतल-यावत् , यावच्छब्देन 'करतलपरिगृहीतं शिरसावत मस्तकेऽञ्जलिं कृत्वैवमवादिषुः-हे स्वामिन् एवम्-इत्थमेव करिष्यामः, इति= एतत् विनयेन-नम्रतया आज्ञा=निदेशं प्रतिशृण्वन्ति स्वीकुर्वन्ति, प्रतिश्रुत्य-राजाज्ञां स्वीकृत्य एवम् अनेन प्रकारेण श्रेणिकस्य राज्ञोऽन्तिकात समीपात् प्रतिनिष्क्रामन्ति-निर्गच्छन्ति, प्रतिनिष्क्रम्य राजगृहनगरं मध्यमध्येनमध्यभागेन निर्गच्छन्ति, निर्गत्य यानि-इमानि आरामादीनि भवन्ति श्रेणिक राजा के हुक्म का राजपुरुषों ने किस प्रकार पालन किया सो कहते हैं-'तए णं' इत्यादि । तदनन्तर वे कौटुम्बिक पुरुष राजाकी आज्ञा को सुनकर हृष्टतुष्ट-हर्षित हुए, उनके चित्त में आनन्द छाया, उनका मन प्रेम से भर गया, मनकी अत्यन्त प्रसन्नता के कारण हृदय में फूले और दोनों हाथ जोडकर मस्तक पर अञलिपुट को रखकर बोले-'हे स्वामिन् ! आपकी आज्ञानुसार हम करेंगे। इस प्रकार राजाकी आज्ञा शिरोधार्य करके वहां से निकले, और राजगृह नगर बीचो - बीच होकर नगर से बाहर के आराम आदि में जितने भि आज्ञाकारी કેણિક રાજાના હુકમનું રાજપુરુષોએ કેવી રીતે પાલન કર્યું તે કહે છે'तए णं 'त्या. ત્યાર પછી તે કૌટુમ્બિક પુરુષવર્ગ રાજાની આજ્ઞાને સાંભળી હ૮-તુષ્ટ થયાહર્ષિત થયા. તેમના ચિત્તમાં આનન્દ છવાયે તેમનાં મન પ્રેમથી ભરાઈ ગયાં મનની અત્યત પ્રસન્નતાને કારણે હૃદયમાં પુલાઈને બેઉ હાથ જોડી મસ્તક ઉપર અંજલિપુટ રાખીને કહેવા લાગ્યા “હે સ્વામીન ! આપની આજ્ઞા અનુસાર અમે કરશું? એ પ્રકારે રાજાની આજ્ઞા શિરોધાર્ય કરીને ત્યાંથી નીકળ્યા અને રાજગહ નગરની વચ્ચે વચ્ચે થઈને નગરની બહારના ઉપવન આદિમાં જેટલા જેટલા આજ્ઞાકારી કર્મ શ્રી દશાશ્રુત સ્કન્ધ સૂત્ર
SR No.006365
Book TitleAgam 27 Chhed 04 Dashashrutskandh Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages511
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashashrutaskandh
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy