SearchBrowseAboutContactDonate
Page Preview
Page 398
Loading...
Download File
Download File
Page Text
________________ ३३८ दशाश्रुतस्कन्धसूत्रे सुखपूर्वकं मुखेन = अनायासेन विहरन् = पद्धयां विचरन् संयमेन तपसा आस्मानं भावयन् इहाऽऽगच्छेत् चेत् तदा-तस्मिन् काले खलु-निश्चयेन यूयं देवानुप्रियाः भगवतो महावीरस्य यथाप्रतिरूपं साधूचित्तम् अवग्रहं क्षेत्रावग्रहं स्थानमिति यावद् अनुजानीध्वम् आज्ञापयत, यथार्ह =यथायोग्यं, ततः श्रेणि' काय राज्ञे भम्भसाराय एतम्-आवग्रहिकं प्रियम् = इष्टम् अर्थ = समाचार निवेदयत-कथयत ॥ सू० ३॥ श्रेणिकराजनिदेशस्य राजपुरुषैः पालनप्रकारमाह-'तए णं' इत्यादि । मूलम्-तए णं ते कोडुंबियपुरिसा सेणिएणं रन्ना भंभसारेणं एवं वुत्ता समाणा हहतुट-जाव-हियया कयरल जाव एवं सामि-त्ति आणाए विणएणं पडिसुणति पडिसुणित्ता एवं सेणियस्स रन्नो अंतियाओ पडिनिक्खमंति पडिनिक्खमित्ता राय गिहं नगरं मज्झं-मझोणं निगच्छंति, निगच्छित्ता जाइं इमाइंभवंति रायगिहस्त बहिया आरामाणि वा जाव जे तत्थ महत्तरगा आणटा चिटंति, ते एवं वयंति जाव सेणियस्स रन्नो एयम पियं निवेदेजा । पियं भवतु, दोच्चंपि तच्चपि एवं वदंति, वदित्ता जाव जामेव दिसंपाउब्भूया तामेव दिसं पडिगया॥सू०४॥ छाया-ततस्ते कौटुम्बिकपुरुषाः श्रेणिकेन राज्ञा भम्भसारेणैवमुक्ताः सन्तो हृष्टतुष्ट-यावहृदयाः करतल-यावद् एवं स्वामिन् ! इत्याज्ञां विनयेन प्रतिशृण्वन्ति, प्रतिश्रुत्य च श्रेणिकस्य राज्ञोऽन्तिकात् प्रतिनिष्क्रामन्ति, प्रतिगांव में पदविहार करते हुए संयम और तप से आत्मा को भावित करते हुए यहा पधारे तो तुमलोग भगवान् महावीर को साधु के कल्पनीय स्थान की आज्ञा दो और श्रेणिक राजा भंभसार से इस प्रियसमाचार को निवेदन करो ॥ सू० ३ ॥ મહાવીરસ્વામી અનુક્રમે સુખપૂર્વક એક ગામથી બીજે ગામ પદવિહાર કરતા સંયમ તથા તપથી આત્માને ભાવિત કરતા અહીં પધારે તે તમારે ભગવાન મહાવીરને સાધુને કલ્પનીય સ્થાન માટે આજ્ઞા દેવી અને કેણિક રાજા ભભસારને એ પ્રિય समायार निवहन ४२११. (सू. 3) શ્રી દશાશ્રુત સ્કન્ધ સૂત્ર
SR No.006365
Book TitleAgam 27 Chhed 04 Dashashrutskandh Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages511
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashashrutaskandh
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy