SearchBrowseAboutContactDonate
Page Preview
Page 397
Loading...
Download File
Download File
Page Text
________________ मुनिहर्षिणी टीका अ. १० महत्तरकानप्रतिश्रेणिकराजाज्ञा आणवेइ-जहा णं समणे भगवं महावीरे आदिगरे तित्थयरे जाव संपाविउकामे पुव्वानुपुर्वि चरमाणे गामाणुगामं दूइज्जमाणे सुहं सुहेणं विहरमाणे संजमेणं तवसा अप्पाणं भावेमाणे इहमार्गाच्छज्जा, तया णं तुम्हे भगवओ महावीरस्स अहापडिरूवं उग्गहं अणुजाणह, अहारिहं, सेणियस्स रन्नो भंभसारस्स एयम, पियं णिवेदह ॥ सू० ३ ॥ छाया-एवं खलु देवानुप्रियाः ! श्रेणिको राजा भम्भसार आज्ञापयतियदा खलु श्रमणो भगवान महावीर आदिकरस्तीर्थकरो यावत्संप्राप्तुकामः पूर्वानुपूर्व्या चरन् ग्रामानुग्रामं द्रवन् सुखं सुखेन विहरन्, संयमेन तपसाऽऽत्मान भावयन् इहागच्छेत्तदा खलु यूयं भगवतो महावीरस्य यथाप्रतिरूपमवग्रहमनुजानीध्वं यथाई श्रेणिकाय राज्ञे भम्भसाराय एतमथ प्रियं निवेदयत ॥सू०३॥ टीका-'एवं खलु'-इत्यादि । हे देवानु प्रयाः ! श्रेणिको राजा भंभसारः एवं वक्ष्यमाणम् आज्ञापयति-निदिशति, आज्ञाप्यविषयमाह-'यदे-त्यादि यदा यस्मिन् काले खलु श्रमणो भगवान् महावीरः आदिकरः तीर्थकर:= तीर्यते संसारसागरः पार्यतेऽनेनेति तीर्थ-द्वादशाङ्गप्रवचनं, तदाधारश्चतुर्विधसङ्घ इति भावः, तत्करणशीलः यावत्-संप्राप्तुकामः-मोक्ष प्राप्तुकामः पूर्वानुपूर्त्या अनुक्रमेण चरन ग्रामानुग्राम-ग्रामाद ग्रामान्तरं द्रवन् = गच्छन् सुखं अब श्रेणिक राजा की आज्ञा का वर्णन करते हैं एवं खलु' इत्यादि । श्रेणिक राजा भंभसार आज्ञा करता है कि - जब आदिकर तीर्थकर अर्थात् जिसके द्वारा संसारसागर पार किया जाय उसको तीर्थ कहते हैं, वह द्वादशाङ्गरूप प्रवचन है, उसका आधार चार प्रकार का संघ, उसकी स्थापना करने वाले यावत् मोक्षगामी श्री भगवान् महावीर स्वामी अनुक्रम से सुखपूर्वक एक गाँव से दूसरे इ श्रेणि रानी माज्ञानु पनि ७२ छ 'एवं खलु' त्यादि. શ્રેણિક રાજા ભંસાર આજ્ઞા કરે છે કે જ્યારે આદિકર તીર્થકર અર્થાત્ જેના દ્વારા સંસારસાગર પાર કરાય તેને તીર્થ કહે છે. તે દ્વાદશાંગરૂપ પ્રવચન છે, તેને આધાર ચાર પ્રકારના સંઘ તેની સ્થાપના કરવાવાળા એટલે મોક્ષગામી શ્રી ભગવાન શ્રી દશાશ્રુત સ્કન્ધ સૂત્ર
SR No.006365
Book TitleAgam 27 Chhed 04 Dashashrutskandh Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages511
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashashrutaskandh
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy