SearchBrowseAboutContactDonate
Page Preview
Page 394
Loading...
Download File
Download File
Page Text
________________ दशाश्रुतस्कन्धसूत्रे द्धमणिसुवर्णः-आविद्धाः जटिताः संयोजिता निषक्ता इति यावत् मणयो वैडूर्यनीलप्रवालादयो यत्र तानि आविद्धमणीनि तानि च सुवर्णानि अलङ्कारीभूनानि यस्य स तथा, यद्वा-मणिघटितानि भूषणरूपाणि सुवर्णानि लक्षणया सुवर्णमयानि भूषणानि आविद्धानि-श्रवणादिषु कुण्डलादितया परिहितानि विनियोजितानि येन स तथा, कल्पितहाराहार-त्रिसरिकपालम्बप्रलम्बमानकटिसूत्रकृतशोभः कल्पितानि परिहितानि हारः= अष्टादशसरिकः, अर्द्धहारः नवसरिकः, त्रिसरिकश्च, पालम्ब-स्तबकः प्रलम्बमानं च तत् कटिसूत्रं चैतानि, तैः कृतशोभः विहितच्छविः, पिनद्धौवेयाङ्गुलीयकः-पिनद्धे परिहिते ग्रैवेयक-ग्रीवाऽऽभरणम् अशुलीयकम् अङ्गुलिभूषणं चेति ग्रेवेयाङगुलीय के येन स तथा, यावत् कल्पवृक्ष इच अलकृतः भूषितः, विभूषितः विशेषंगालङ्कृतश्च नरेन्द्रो नरपतिःसकोरण्टमाल्यदाम्ना-कोरण्टकः वनस्पतिविशेषस्तस्य माल्यानि-मालायोग्यपुष्पाणि तेषां दाम, सकोरण्ट कमाल्यदाम तेन घ्रियमाणेन धार्यमाणेन छत्रेण यावत् शशीवचन्द्र इव चन्द्रतुल्यः आहादकत्वात् प्रियदर्शनो नरपतिः श्रेणिकराजः यत्रैव यस्मिन्नेव स्थाने बाह्याबहिर्भूप्रदेशस्था उपस्थानशाला=आस्थानमण्डपः, यत्रैव सिंहासन नील शव प्रवाल आदि मणियों से जडे हुए सोने के आभूषण पहिने। अथवा मणि आदि से बनाये हुए गहने एवं सोने के गहने कान हाथ आदि में धारण किये । अठारह लडी का नवलडी का तथा तीन लडीका हार पहना । जिस में झुम्बक लटक रहा है ऐसा कटिसूत्रकन्दोरा पहना । हाथ में अंगुठिया पहनीं। ग्रीवा के आभूषण धारण किये । इस प्रकार वह कल्पवृक्ष के समान आभूषणों से सुसज्जित हो गया। फिर वह कोरण्टक वृक्ष के पुष्पों की मालायुक्त छन्त्र धारण कर चन्द्रमा के समान प्रिय दर्शन वाला राजा जहाँ पर बाहर की उपस्थानशाला थी, जहा पर सिंहासन था, वहाँ आये । वहाँ आकर ધારણ કરી વૈર્ય નીલ શંખ પ્રવાલ આદિ મણિઓથી જડેલાં સોનાનાં આભૂષણ પહેય. અથવા મણિ આદિથી જડેલાં ઘરેણું અને સેનાનાં ઘરેણાં કાન હાથ આદિમાં ધારણ કર્યા. અઢાર સરો, નવ સર તથા ત્રણ સરવાળે, એવા હાર પહેર્યા જેમાં ગુમખું લટકી રહ્યું છે, એવું કટિસૂત્ર-કંદોરો પહેર્યો હાથમાં વીંટીઓ પહેરી ડોકનાં ઘરેણું ધારણ કર્યા. એ પ્રકારે તે આભૂષણથી સુસજિજત થઈ કલ્પવૃક્ષના સમાન સુન્દર થઈ ગયે. પછી તે કેરટકવૃક્ષનાં પુષ્પોની માળાવાળું છત્ર ધારણ કરી ચન્દ્રમાં સરખા પ્રિયદર્શનવાળે રાજા જ્યાં બહારની ઉપસ્થાન શાળા હતી, જ્યાં સિંહાસન શ્રી દશાશ્રુત સ્કન્ધ સૂત્ર
SR No.006365
Book TitleAgam 27 Chhed 04 Dashashrutskandh Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages511
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashashrutaskandh
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy