SearchBrowseAboutContactDonate
Page Preview
Page 395
Loading...
Download File
Download File
Page Text
________________ मुनिहर्षिणी टीका अ. १० महत्तरकानप्रतिश्रेणिकराजाज्ञा राजसिंहासनं तत्रैव उपागच्छति-समुपैति, उपागत्य च सिंहासनवरे सिहासनोत्तमे पौरस्त्याभिमुखः पूर्वाभिमुखो निषीदति-उपविशति, निषध च कौटुम्बिकपुरुषान्=राज सेवकान् शब्दयति=आह्वयति स्म, शब्दयित्वा एवम् वक्ष्यमाणम् अवादीत-अवोचत् आदिशदिति यावत् ॥ मू० १ ॥ श्रणिकाराजस्य कौटुम्बिकाम् प्रति वक्तव्यं पदर्शयति-'गच्छह णं' इत्यादि । मूलम्-गच्छह णं तुम्हे देवाणुप्पिया' जाइं इमाइं रायगिहस्स गयरस्स बहिया तंजहा-आरामाणि य उजाणाणि य आएसणाणि य आयतणाणि य देवकुलाणि य सभाओ य पवाओ य पणियगिहाणि य पणियसालाओ य छहाकम्मंताणि य वणियकम्मंताणि य कटकम्मंताणि य इंगालकम्मंताणि य, वणकम्मंताणि य दब्भकम्मंताणि य, जे तत्थेव महत्तरगा आणटा चिट्टति ते एवं वदह ॥ सू० २॥ छाया-गच्छत खलु यूयं देवानुप्रियाः । यानीमानि राजगृहस्थ नगरस्य बहिस्तद्यथा-आरामानि चउद्यानानि चादेशनानि चायतनानि च देवकुलानि च सभाश्च प्रपाश्च पण्यगृहाणि च पण्यशालाश्च क्षुधाकर्मान्तानि च वाणिज्यकर्मान्तानि च काष्ठकर्मान्तानि चाङ्गारकर्मान्तानि च बनकर्मान्तानि च दर्भकर्मान्तानि च, ये तत्र महत्तरका आज्ञास्थास्तिष्ठन्ति ताने वदत ॥ सू० २॥ टीका-'गच्छह'-इत्यादि । भो देवानुप्रियाः ! यूयं खलु-निश्चयेन गच्छत-व्रजत यानि इमानि वर्तमानानि आरामादीनि राजगृहनगरस्य बहिः वे पूर्व दिशा की और मुखकर उस श्रेष्ठ सिंहासन पर बैठकर राजसेवकों को बुलाया और उन से इस प्रकार कहने लगे ॥ सू० १ ॥ श्रेणिक राजाने राजपुरुषों को क्या कहा सो कहते हैं-'गच्छह गं' इत्यादि । हे देवानुप्रियो ! तुम जाओ और राजगृह नगर के बाहर जो હતું ત્યાં આવ્યું. આવીને તે પૂર્વ દિશા તરફ મુખ કરી તેણે શ્રેષ્ઠ સિહાસન પર બેસીને રાજસેવકેને બોલાવ્યા અને તેમને આ પ્રકારે કહેવા લાગ્યા. (સૂ ૧) श्रेमि २० पुरुषाने युं ते ४९ छ- 'गच्छद गं' या. હે દેવાનુપ્રિયો ! તમે જાઓ અને રાજગૃહ નગરની બહાર જે એ-આગળ બતા શ્રી દશાશ્રુત સ્કન્ધ સૂત્ર
SR No.006365
Book TitleAgam 27 Chhed 04 Dashashrutskandh Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages511
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashashrutaskandh
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy