SearchBrowseAboutContactDonate
Page Preview
Page 392
Loading...
Download File
Download File
Page Text
________________ ३३२ दशाश्रुतस्कन्धसूत्रे णाए सद्धि जाव विहरइ । तए णं से सेणिए राया अण्णया कयाइं पहाए, कयवलिकम्मे, कयकोउयमंगलपायच्छित्ते, सिरसा कंठमालकडे, आविद्धमणिसुवण्णे, कप्पियहारद्धहारतिसरयपालंबपलंबमाण-कडिसुत्तयकयसोहे पिणद्धगेवेजअंगुलिज्जगे. जाव कप्परुक्खए चेव अलंकियविभूसिए परिंदे सकोरंटमल्लदामेणं छत्तेणं धरिजमाणेणं जाव ससिव्व पियदंसणे नरवई जेणेव बाहिरिया उवटाणसाला जेणेव सीहासणे तेणेव उवागच्छइ, उवागच्छित्ता सीहासणवरंसि पुरत्थाभिमुहे निसीयइ । निसीइत्ता कोडुंबियपुरिसे सदावेइ, सदावित्ता एवं वयासी ॥सू०१॥ छाया-तस्मिन् काले तस्मिन् समये राजगृहं नाम नगरमभवत् । वर्णकः। गुणशिलकं चैत्यम् । राजगृहे नगरे श्रेणिको राजाऽभवत् , राजवर्णको यथौपपातिके यावत् चेल्लणया सार्द्ध यावद् विहरति, ततः खलु स श्रेणिको राजा अन्यदा कदाचित् स्नातः कृतवलिकर्मा कृतकौतुकमङ्गलप्रायश्चित्तः शिरसा कण्ठे मालकृतः, आविद्धमणिसुवर्णः, कल्पितहारार्द्धहारत्रिसरिकमालम्बप्रलम्बमानकटिसूत्रकृतशोभः, पिनद्धग्रेवेयाङ्गुलीयकः, यावत्कल्पवृक्ष इवालङ्कृतविभूषितो नरेन्द्रः सकोरण्टकमाल्यदाम्ना छत्रेण ध्रियमाणेन यावत् , शशीव प्रियदर्शनो नरपतियत्रैव बाह्या उपस्थानशाला, यत्रैव सिंहासनं तत्रैवोपागच्छति, उपागत्य सिंहासनवरे पौरस्त्याभिमुखो निषीदति, निषध कौटुम्बिकपुरुषान् शब्दयति, शब्दयित्वा एवमवादीत् ॥ मू० १ ॥ टीका-' तेणं कालेणं'-इत्यादि । तस्मिन् काले-चतुर्थारकलक्षणे तस्मिन् समये हीयमानलक्षणे 'राजगृहं'=राजगृह इति शब्देन कथ्यमानं नाम: प्रसिद्धं नगरंमूलनगरम्-अभवत् आसीत् । वर्णकः वर्णनकारकः 'राजगृहस्ये'ति शेषः 'रिद्धत्थिमियसमिद्धे' इत्यादिशब्दसङ्ग्रह औपपातिकसूत्रोक्तचम्पानगरी इस अवसर्पिणीकाल के चौथे आरे के अन्तिम भाग में राजगृह नामका एक नगर था । राजगृह नगर का वर्णन औपपातिक આ અવસર્પિણી કાલના ચોથા આરાના આન્તમ ભાગમાં રાજગૃહ નામનું નગર હતું રાજગૃહ નગરનું વર્ણન ઔપપાતિક સૂત્રમાં ચંપાનગરીના સમાન જાણવું જોઈએ. શ્રી દશાશ્રુત સ્કન્ધ સૂત્ર
SR No.006365
Book TitleAgam 27 Chhed 04 Dashashrutskandh Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages511
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashashrutaskandh
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy