SearchBrowseAboutContactDonate
Page Preview
Page 390
Loading...
Download File
Download File
Page Text
________________ ॥ अथ दशममध्ययनम् ॥ नवमाध्ययने महामोहनीयस्थानानि वर्णितानि । कदाचित्तद्वशंवदः साधुस्तस्य निदानकर्म समाचरति । मोहप्रभावेण कामभोगवाञ्छा हृदये प्रादुर्भवति, तां पूरयितुं तीव्रवाञ्छया स निदानकर्म करोति, अस्य कर्मणोऽयमेव परिणाम: - तस्य सेच्छाऽऽयतिपर्यन्तं तिष्ठति, येनासौ भूयो भूयो जन्ममरणवन्धनमासादयति । अतोऽस्मिन्नध्ययने निदानकर्मैव विविच्यते, अयमेव नवमाध्ययनेन सहास्य दशमाध्ययनस्य सम्बन्धः । इदमध्ययनम् 'आयति' - नामकम्' यो जनो निदानकर्म कुर्यात् तत्फलं भोक्तुमवश्यमेव नवीनं जन्म तस्य ग्राह्यं स्यात् । आयनम् - आयतिः = लाभः कस्य दशवा अध्ययन " नववें अध्ययन में तीस महामोहनीयस्थानों का निरूपण किया है | साधु कदाचित् उनके वशवर्ती होकर तप करते हुए निदान कर्म करता है । मोह के प्रभाव से कामभोगों की इच्छा उसके चित्त में जाग उठती है । इस इच्छा की पूर्ति के लिए तीव्रवञ्छा से वह 'निदान' नियाणा करता है । परिणाम यह होता है कि उसकी वह इच्छा ' आयति ' अर्थात् आगामी काल तक बनी रहनी है, जिससे वह फिर जन्म मरण के बन्धन में फंसा रहता है । अतः इस अध्ययन मैं 'निदान' कर्म का ही निरूपण करते हैं । यही नववें अध्ययन के साथ दशवें अध्ययन का सम्बन्ध है । इस अध्ययन का नाम ' आयति ' है । जो व्यक्ति निदानकर्म અધ્યયન દુરાસુ નવમા અધ્યયનમાં ત્રીસ મહામેહનીયસ્થાનનું નિરૂપણ કર્યું છે. સાધુ કદાચિત્ મેહના વશવતી હોય તપ કરતાં કરતાં નિદાન કર્મ કરે છે મેહના પ્રભાવથી કામણેાગાની ઇચ્છા તેના ચિત્તમાં જાગૃત થાય છે. એ ઇચ્છાની પૂર્તિ માટે તીવ્રવાંछाथी ते 'निदान' नियाला पुरे छे परिणाम मे भावे छे है-तेनी ते २छा 'आयति' अर्थात् आगामी ठास सुधी रही लय हे मेथी ते पाहो जन्म भरना બન્ધનમાં ફસાઇ રહે છે, તેથી આ અધ્યયનમાં નિદાનકનુંજ નિરૂપણ કરે છે. આજ નવમા અધ્યયનની સાથે દશમા અધ્યયનના સંબધ છે. मा अध्ययननु नाम 'आयति' छे. ने व्यक्ति निहानदर्भ रे तेने तेनु इज लोगववा भाटे व्यवश्यमेव नवोन्म ग्रह ४२वे पडे छे. 'आयति' शब्हनो व्यु શ્રી દશાશ્રુત સ્કન્ધ સૂત્ર
SR No.006365
Book TitleAgam 27 Chhed 04 Dashashrutskandh Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages511
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashashrutaskandh
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy