SearchBrowseAboutContactDonate
Page Preview
Page 389
Loading...
Download File
Download File
Page Text
________________ मुनिहषिणी टीका अ. ९ अध्ययनसमाप्ति इति ब्रवीमि-सुधर्मा स्वामी जम्बूस्वामिनं प्रति कथयति-हे जम्बूः ! इति=भगवन्महावीरस्वामिमुखाद् यथा श्रुतं तथा ब्रवीमि त्वां प्रवच्मि ॥ ॥ इति श्री-विश्वविख्यात-जगवल्लभ-प्रसिद्धवाचक-पञ्चदशभाषा कलितललितकलापालापक-पविशुद्धगद्यपद्यनैकग्रन्थनिर्मायकवादिमानमर्दक-श्रीशाहूच्छत्रपतिकोल्हापुरराजप्रदत्त'जैनशास्त्राचार्य'- पदभूपित-कोल्हापुरराजगुरु-बालब्रह्मचारि - जैनाचार्य-जैनधर्मदिवाकर पूज्यश्री-घासीलाल-व्रतिविरचितायाम् "श्रीदशाश्रुतस्कन्धमूत्रस्य” मुनिहर्षिण्याख्यायां व्याख्यायाम्-महामोहनीय स्थानाख्यं नवममध्ययनं समाप्तम् ।।९।। सुधर्मा स्वामी जम्बू म्वामी से कहते हैं कि-हे जम्बू ! भगवान महावीर स्वामी के मुख से जैसा सुना वैसा ही में तुझको कहता हूँ। इति दशाश्रुतस्कन्ध सूत्र की मुनिहर्षिणी टीका के हिन्दी अनुवाद में नौवा अध्ययन समाप्त हुआ ॥ ९ ॥ સુધર્માસ્વામી જખ્ખસ્વામીને કહે છે કે –હે જબૂ! ભગવાન મહાવીરસ્વામીના મુખેથી જેવું સાંભળ્યું તેવું જ હું તમને કહું છું. શ્રી દશાશ્રુતસ્કન્ધ સૂત્રની યુનિવર્ષિણ ટીકાના ગુજરાતી અનુવાદમાં નવમું અધ્યયન સમાપ્ત થયું ૯) શ્રી દશાશ્રુત સ્કન્ધ સૂત્ર
SR No.006365
Book TitleAgam 27 Chhed 04 Dashashrutskandh Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages511
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashashrutaskandh
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy