SearchBrowseAboutContactDonate
Page Preview
Page 386
Loading...
Download File
Download File
Page Text
________________ ३२६ दशाश्रुततस्कन्धसूत्रे तानुष्ठानम् , अकृत्यं पापचरणं जानीयात् स्वज्ञानविषयीभवेत् तत्सर्व वमित्वाउद्गील्य शुभभावनया हृदयतो निःसार्य तानि आप्तानुष्ठितानि सेवेत-अनुतिठेत् यै: अनुष्ठीयमानैरात्मा आचारवान्=साध्वाचारसम्पन्न, स्याद्-भवेत् ॥२॥ पुनरप्याह-'आयारगुत्तो' इत्यादि। मूलम्-आयारगुत्तो सुद्धप्पा, धम्मे ठिच्चा अणुत्तरे । तओं वमे सए दोसे, विसमासीविसो जहा ॥३॥ छाया-आचारगुप्तः शुद्वात्मा, धर्मे स्थित्वाऽनुत्तरे । ततो वमेत् स्वकान् दोषान् विषमाशीविषो यथा ॥३॥ टीका-'आयारगुत्तो'-इत्यादि । आचारगुप्तः-गुप्ता सुरक्षितः सावधानतयाऽनष्ठितः आचार: पञ्चविधसाध्वाचारो येन स आचारगुप्तः, अत्र माकतस्वाद गुप्तशब्दस्य न पूर्वप्रयोगः । यद्वा-आचारेण गुप्ता=सुरक्षितः, अत एव शुद्धात्मा-शुद्धो-निर्मल आत्मा अन्तःकरणं यस्य स तथा, अनुत्तरे-अविद्यमान उत्तरः-उत्तमः परो यः सोऽनुत्तरः अनुत्तमस्तस्मिन श्रेष्ठतरे धर्मे श्रुतचारित्र फिर भी उपदेश करते हैं- जंपि जाणे' इत्यादि । इस प्रव्रज्याकाल से पूर्व जो कुछ भी अपने किये हुए अज्ञानबहल कृत्य-अविहित का विधान और अकृत्य-पापाचरण को जान लेवे तब उन सबको हृदय की भावना से समूल निकालकर उन्हीं कत्यो का सेवन करे कि जिन के सेवन से आत्मा आचारवान्सदाचारी बने ॥ २ ॥ और भी कहते हैं-'आयारगुत्तो' इत्यादि । जो पाच प्रकार के आचार का पालने वाला, अथवा आचार से सुरक्षित अतएव शुद्धात्मा मुनि अनुत्तर-सर्वश्रेष्ठ धर्म में-श्रुत 4जी ५ अपहेश ४२ छ-'जपि जाणे' त्यादि. આ પ્રવ્રયાકાલથી અગાઉ જે કાંઈ પણ પિતાના કરેલા અજ્ઞાનબહુલ કૃત્યઅવિહિતના વિધાનને અને અકૃત્ય–પાપાચરણને જાણી લે ત્યારે તે બધાને હૃદયની ભાવનાપૂર્વક સમૂળ નાશ કરીને તે આપ્તવચનનું પાલન કરે કે જેના પાળવાથી આત્મા આચારવાન થાય (૨) वजी ५५५ ५९ -'आयारगुत्तो' या જે મુનિ પાંચ પ્રકારના આચારના પાળવાવાળા અથવા આચારથી સુરક્ષિત એટલેજ શુદ્ધાત્મા મુનિ અનુત્તર-સર્વશ્રેષ્ઠ ધર્મમાં-બુતચારિત્રલક્ષણ ધર્મમાં રહીને ત્યાર શ્રી દશાશ્રુત સ્કન્ધ સૂત્ર
SR No.006365
Book TitleAgam 27 Chhed 04 Dashashrutskandh Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages511
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashashrutaskandh
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy