SearchBrowseAboutContactDonate
Page Preview
Page 385
Loading...
Download File
Download File
Page Text
________________ मुनिहर्षिणी टीका अ. ९ मोहनीयस्थान त्यागोपदेशः ३२५ मन्तिा: अशुभकर्मरूपफलवन्तः, अत एव चित्तवर्द्धनाः-अशुभवासनाभिर्वर्द्धयन्ति= घृतसमिद्भिर्वह्निमिव विशालयन्तीति वर्द्धनाः, चित्तस्य अन्तःकरणस्य वर्द्धनाश्चितवद्धना:-अशुभभावनाभिरात्मविमुखतया चित्तभ्रमणकारकाः उक्ता भगवद्धिजिनैः कथिताः, यान् तु-आत्मगवेषकः आत्मार्थी, आप्तगवेषक इति च्छायापक्षे आप्तानां तीर्थङ्कराणां गवेषकः तद्वचनानुसरणपरायणो भिक्षुः=मुनिः विवर्जयेत-त्यजेत् , तथा तान् परित्यजन् चरेत् संयममार्गे विहरेत् ॥ १ ॥ पुनरप्युपदिशति-'जंपि' इत्यादि । मूलम्-जं पि जाणे इओ पुव्वं, किच्चाकिच्चं बहुजडं । तं वंता ताणि सेविजा, जेहिं आयारवं सिया ॥२॥ छाया-यदपि जानीयादितः पूर्व, कृत्याकृत्यं बहुजडम् । तद् वमित्वा तानि सेवेत, यैराचारवान् स्यात् ॥ २ ॥ टीका-'जंपि'-इत्यादि । इतः अस्मात् प्रव्रज्याकालात् पूर्वाग् यदपियत्किश्चिदपि स्वकृतंबहुजडम् अज्ञानबहुलं कृत्याकृत्यं-कृत्यम् अविहितीर्थंकरों ने ये मोहजनक गुण अशुभ कर्मरूप फल का देने वाले, अतएव जैसे घी और समिध (इन्धन) से अग्नि की वृद्धि होती है उसी तरह अन्तःकरण की वृद्धि करने वाले, और अशुभ भावना से आत्मविमुख होने से चित्त में भ्रमणा उप्तन्न करने वाले कहे हैं। जो भिक्षु आत्मा की गवेषणा में लगा है वह इनको छोडकर संयमक्रिया में प्रवृत्ति करे । वहाँ 'आप्तगवेषक ' ऐसी छाया करने पर इसका दूसरा अर्थ भी होता है-आप्त का अर्थ तीर्थकर, उनके गवेषक अर्थात् उनके वचन-अनुसार प्रवृत्ति करने वाला मुनि उन महामोहस्थानों को छोडकर संयममार्ग में प्रवृत्ति करे ॥ १ ॥ ફલને દેવાવાળા, હેવાથી જેમ ઘી તથા સમિધ (બળતણ) થી અગ્નિની વૃદ્ધિ થાય છે તેવી જ રીતે અન્ત:કરણની વૃદ્ધિ કરવાવાળા, અશુભભાવનાથી આત્મવિમુખ હેવાથી ચિત્તમાં ભ્રમણ ઉત્પન્ન કરવાવાળા કહ્યા છે. જે ભિક્ષુ આત્માની શોધમાં લાગેલા हाय तमामे तेने छाडीने संयम मियामी प्रवृत्ति ४२वी मही 'आप्तगवेषक, એવી છાયા કરવાથી તેને બીજો અર્થ પણ થાય છે–આપ્તને અર્થ થાય છે તીર્થ કર, તેના ગષક અર્થાત્ તેને વચન-અનુસાર પ્રવૃત્તિ કરવાવાળા મુનિએ તે મહામોહસ્થાનેને છોડીને સંયમ માર્ગમાં પ્રવૃત્તિ કરવી. (૧) શ્રી દશાશ્રુત સ્કન્ધ સૂત્ર
SR No.006365
Book TitleAgam 27 Chhed 04 Dashashrutskandh Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages511
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashashrutaskandh
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy