SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ मुनिहर्षिणी टीका अ. ९ मोहनीयस्थानत्यागोपदेशः ३२७ लक्षणे स्थित्वा = तत्पालकतयाऽवस्थाय ततः = उत्कृष्टधर्मावस्थानानन्तरम्, आशीविषः दंष्टाविषः सर्पों विषं गरलं यथा येन प्रकारेण वमति उदगिलति तथा स्वकान् = निजान् दोषान् = विषयकषायरूपान् वमेत् त्यजेत् ॥ ३ ॥ अथ-उक्तगुणसम्पन्नः साधुः किं किं प्राप्नोतीत्याह- 'सुचत्तदोसे' इत्यादि । मूलम् - सुचत्तदोसे सुद्धप्पा, धम्मट्टी विदितावरे | इहेव लभए कित्तिं, पेच्चाय सुगई वरं ॥४॥ छाया-सुत्यक्तदोषः शुद्धात्मा, धर्मार्थी विदितापरः । इहेव लभते किर्ति, प्रेत्य च सुगतिं वराम् । ४। टीका- 'सुचत्तदोसे' - इत्यादि । सु = सुष्ठु = सम्यक्प्रकारेण विवेकेन त्यक्ताः = वर्जिताः दोषाः - अज्ञानमिथ्यात्वाविरतिलक्षणा येन स तथा, अत एव शुद्धात्मा= पापकृत्यपरित्यागेन निर्मलान्तःकरणो धर्मार्थी = श्रुतचारित्ररूपधर्मानुष्ठानाभिलाषी विदितापर :- विदितो = ज्ञातः अपरः - न परः = उत्कृष्टो यस्मादित्यपरो मोक्षो येन स तथा = ज्ञातमोक्षस्वरूपः सन् इहैव = मर्त्यलोक एव कीर्ति = प्रशंसारूपं यशः मेत्य = भवान्तरे वरां= श्रेष्ठां सुगतिं शोभनगतिं देवलोकत्वरूपां मुक्तिं च लभते = प्राप्नोति ॥ ४ ॥ चारित्रलक्षण धर्म में रहकर तदनन्तर जैसे सर्प जहर का वमन करता है वैसे ही अपने विषयकषायरूपी दोषों का वमन करे ॥ ३ ॥ उक्तगुणसम्पन्न साधु क्यार प्राप्त करता है ? उसका वर्णन करते हैं - 'सुचत्तदोसे' इत्यादि । जिसने विवेकसे अज्ञान मिध्यात्व आदि दोषों का त्याग किया है ऐसा, अतएव पापकृत्य के परित्याग से शुद्ध अन्तःकरणचाला, श्रुतचारित्ररूपी धर्म का अनुष्ठान करने वाला मोक्ष को जानने वाला પછી જેમ સર્પ સવ ઝેરનું વમન કરે છે. તેમજ પેાતાના વિષયકષાયરૂપી દષાનુ वमन रे. (४ छत्याहि જેણે વિવેકથી અજ્ઞાન મિથ્યાત્વ આદિ દોષોના ત્યાગ કર્યાં હાય એવા એટલે પાપકૃત્યના પરિત્યાગથી શુદ્ધ અન્ત:કરણવાળા, શ્રુતચારિત્રરૂપી ધર્મનું અનુષ્ઠાન કર શ્રી દશાશ્રુત સ્કન્ધ સૂત્ર गुणसंपन्न साधु शुं शुं प्राप्त करे छे तेनु' वन ४२ छे- 'सुचत्तदोसे'
SR No.006365
Book TitleAgam 27 Chhed 04 Dashashrutskandh Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages511
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashashrutaskandh
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy