SearchBrowseAboutContactDonate
Page Preview
Page 379
Loading...
Download File
Download File
Page Text
________________ ३१९ मुनिहर्षिणी टीका अ. ९ महामोहनीयस्थानानि (३०) तपसा तपस्वित्वेन प्रविकत्थते श्लाघते आत्मानं प्रशंसति स सर्वलोके सर्वेषु जनेषु पर: उत्कृष्टः स्तेना-चौरः, अर्थात् स्वयं तपस्वी नास्ति तथापि 'अहं' तपस्वी'-ति वक्ति स महामोहं प्रकुरुते ।। २४ ।। अथ पञ्चविंशं मोहनीयस्थानं निर्दिशति-'साहारणट्ठा' 'सढे' इत्यादि । मूलम्-साहारणहा जे केइ, गिलाणम्मि उवदिए । पभू न कुणइ किच्चं मझपि से न कुव्वद ॥ सढे नियडिपण्णाणे, कलुसाउलचेयसे । अप्पणो य अबोहीए, महामोहं पकुव्वइ ॥२५॥ छाया-साधारणार्थ यः कश्चिद्, ग्लान उपस्थिते । प्रभुन कुरुते कृत्यं, ममाप्येष न करोति ॥ शठो निकृतिप्रज्ञानः, कलुषाकुलचेताः ।। आत्मनश्चाबोधिको, महामोहं प्रकुरुते ॥ २५॥ ____टीका-साहारणहा'-इयादि । यः कश्चिद् ग्लाने व्याधिते उपस्थिते विद्यमाने सति प्रभुः वैयावृत्यं कर्तुं समर्थः सन् साधारणार्थम्-स्वपरोपकारार्थ -स्वनिर्जरार्थ ग्लानहितार्थ च कृत्यं स्वकर्तव्यं तद्वयात्त्यरूपं न कुरुते, किन्तु - अब चौवीसवें मोहनीयस्थान का वर्णन करते हैं-'अतवस्सी' इत्यादि । जो कोई अतपस्वी वास्तव में तपस्वी नहीं है और जनता में अपने आपको तपस्वी कहता है वह सब लोगों में सब से वडा चोर है अत एव महामोहनीय कर्म की उपार्जन करता है ॥२४॥ ___ अब पच्चीसवें मोहनीयस्थान का वर्णन करते हैं-' साहारणहा' इत्यादि । जो कोई मुनि ग्लान-रोगग्रस्त मुनि की वैयावच करने में समर्थ है परन्तु वह ' यह रोगी दुर्बल होने से मेरा प्रत्युपकार नहीं डवे यावासमा मानीयस्थाननू 0 ४२ छ-'अतवस्सी' त्याहि. જે કઈ અતપસ્વી-વાસ્તવમાં તપસ્વી ન હોય અને લોકોમાં પોતે પિતાને તપસ્વી કહે તે બધા લોકોમાં સૌથી મટે ચાર છે તેથી મહામહનીય કર્મની ઉપા४॥ ४३ छे. (२४) डवे पयासमा भाडनीयस्थाननु वर्णन ४३ छ-'साहारणट्ठा' त्या. જે કઈ મુનિ, ગ્લાન રોગગ્રસ્ત મુનિની વૈયાવચ કરવામાં સમર્થ હોય છતાં શ્રી દશાશ્રુત સ્કન્ધ સૂત્ર
SR No.006365
Book TitleAgam 27 Chhed 04 Dashashrutskandh Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages511
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashashrutaskandh
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy