SearchBrowseAboutContactDonate
Page Preview
Page 378
Loading...
Download File
Download File
Page Text
________________ ३१८ दशाश्रुतस्कन्धसूत्रे अथ त्रयोविंशं मोहनीयस्थानमाह-'अबहुस्सए' इत्यादि । मूलम्-अबहुस्सुए य जे केइ, सुएण पविकत्थइ । सज्झायवायं वयइ, महामोहं पकुब्वइ ॥ २३ ॥ छाया-अबहुश्रुतश्च यः कश्चित् , श्रुतेन प्रविकत्थते । स्वाध्यायवादं वदति, महामोहं प्रकुरुते ।। २३ ॥ टीका-'अबहुस्सुए'-इत्यादि । यः कश्चिद् अबहुश्रुतः अल्पश्रुतो बहुश्रुतापेक्षया स्वल्पवित् श्रुतेन-श्रुताभिमानेन प्रविकत्थते-आत्मानं श्लाघते'अहमपि बहुश्रुतः' इति प्रलपति । अल्पज्ञः सन् स्वाध्यायवादं सु-अतीव, आ-आवृत्त्या, अध्यायः अध्ययनं स्वाध्यायस्तस्य वादस्तम् 'अहमेव प्रवचनपठनशीलः' इति वचनं वदति, यद्वा-सुष्टु अध्यायो येषां ते स्वध्यायास्त एव स्वाध्यायाः आगमास्तेषां वादः स्वाध्यायवादस्तम् 'अहमेव प्रवचनरहस्यं जानामी'ति वचनम् वदतिउच्चारयति, व्यर्थमात्मानं प्रशंसति, यद्यपि स्वयं बहुश्रुतो. नास्ति तथापि 'अहं बहुश्रुतः' इति वक्ति स महामोहं प्रकुरुते ॥ २३ ॥ अथ चतुर्विशं मोहनीयस्थानमाह-'अतवस्सी' इत्यादि । मूलम्-अतवस्सी य जे केइ, तवेण पविकत्थइ । सव्वलोए परे तेणे, महामोहं पकुव्वइ ॥ २४ ॥ छाया-अतपस्वी च यः कश्चित्, तपसा प्रविकत्थते । सर्वलोके परः स्तेनो, महामोहं प्रकुरुते ॥ २४ ॥ टीका-'अतबस्सी'-इत्यादि । यः कश्चिद् अतपस्वी-तपोरहितः सन्नपि अब तेईसवें मोहनीयस्थानका वर्णन करते हैं- 'अबहुस्सुए' इत्यादि । जो कोई वास्तव में अबहुश्रुत है, किन्तु जनता में अपने आप बहुश्रुत कहलाता है और कहता है कि-" मैं ही शुद्ध पाठ पढता हूँ और मैं ही प्रवचन के रहस्य का जानकार हूँ" वह महामोहनीय उपार्जन करता है ॥ २३ ॥ हवे तवासमा भाडामोनीयस्थाननु न ४३ छ-'अबहुम्सुए 'त्यादि. જે કઈ વાસ્તવમાં અબશ્રત હોય પણ લેકમાં પિતે પિતાને બહુશ્રુત કહેવરાવે અને કહે કે “હુંજ શુદ્ધ પાઠ બેસું છું અને હુંજ પ્રવચનનાં રહસ્યને સમજું ९.' ते महामानीय भान ४२ छे. (२३) શ્રી દશાશ્રુત સ્કન્ધ સૂત્ર
SR No.006365
Book TitleAgam 27 Chhed 04 Dashashrutskandh Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages511
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashashrutaskandh
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy