SearchBrowseAboutContactDonate
Page Preview
Page 374
Loading...
Download File
Download File
Page Text
________________ दशाश्रुतस्कन्धसूत्रे द्भयो रक्षकः, यद्वा-दीपत्राणं-दीप इव दीपोऽज्ञानरूपान्धकारातबुद्धीनां, त्राणो रक्षकस्तमेतादृशम् इदृशं परोपकारिणं नरं पुरुषं हन्ताबहुदेशस्वामिनो घातचिन्तको महामोहं प्रकुरुते ॥ १७ ॥ अथाऽष्टादशं मोहनीयस्थानं निरूपयति-'उबट्ठियं' इत्यादि । मूलम्-उवट्टियं पडिविरयं, संजयं सुतवस्सियं । विउक्कमइ धम्माओ, महामोहं पकुब्बइ ॥१८॥ छाया-उपस्थितं प्रतिविरतं, संयतं सुतपस्विनम् ।। व्युत्क्रामयति धर्माद्, महामोहं प्रकुरुते ॥ १८ ॥ टीका-'उचट्ठियं'- इत्यादि । यः कोऽपि उपस्थितम्-संसारतापाद् आस्मोद्दिधीर्षया प्रत्रजितमुद्यतं प्रतिविरतं सावधयोगेभ्यो निवृत्तं निवर्तमानं वाप्रवजितं प्रव्रजन्तं वेति यावत, अत एव संयतं जितेन्द्रियं सुतपस्विनं-मु= शोभनं तपा=अनशनादिलक्षणं यस्य स सुतपस्वी तं धर्मात्-श्रुतचारित्रलक्षणात् व्युत्क्रामयति-विविधपकारकविपरीतोपदेशपूर्वकमधः पातयति धर्म कर्तुमुद्यतस्य धर्मात्परिगामं पातयतीत्यर्थः स महामोहं प्रकुरुते ॥ १८ ॥ अन्धकारमें पड़े हुए प्राणियोंको दीपकके समान ज्ञानरूप प्रकाशसे सन्मार्ग पर लाने वाले परोपकारी पुरुषको मारता है वह महामोहको प्राप्त करता है । अर्थात् बहुत देश के स्वामी का घातक महामोहनीय कर्म वांधता है ॥ १७ ॥ .. अब अठारहवे मोहनीयस्थान का वर्णन करते हैं- 'उवद्वियं' इत्यादि । जो धर्म करनेके लिए उद्यत हुआ है, तथा संसारसे विरक्त होकर प्रव्रज्या ग्रहण करने के लिये तैयार हुआ है, तथा जिसने दीक्षा ग्रहण की है, जो संयमी और अनशन आदि तप करने वाला है પ્રાણિઓને દીપકસમાન જ્ઞાનરૂપ પ્રકાશથી સન્માર્ગે લાવનાર પરોપકારી પુરુષને મારે છે તે મહામહને પ્રાપ્ત કરે છે. અર્થાતુ ઘણુ દેશના સ્વામીના ઘાતક મહામેહनीय मन माधे छे. (१७) वे अढा२मा मोहनीयस्थानतुं वन ३ छ-"उवडियं" त्याह. જે ધર્મ કરવા માટે ઉદ્યત થયેલ હોય. તથા સંસારથી વિરકત થઈને પ્રત્રજ્યા ગ્રહણ કરવા માટે તૈયાર થયે હોય, તથા જેણે દીક્ષા ગ્રહણ કરી હય, જે સંયમી શ્રી દશાશ્રુત સ્કન્ધ સૂત્ર
SR No.006365
Book TitleAgam 27 Chhed 04 Dashashrutskandh Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages511
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashashrutaskandh
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy