SearchBrowseAboutContactDonate
Page Preview
Page 373
Loading...
Download File
Download File
Page Text
________________ मुनिहषिणी टीका अ. ९ महामोहनीयस्थानानि (३०) अथ षोडशं मोहनीयस्थानं निरूपयति-'जो नायगं' इत्यादि । म्लम्-जो नायगं च रटुस्स, नेयारं निगमस्स वा । सेट्टि बहुरवं हन्ति, महामोहं पकुव्वइ ॥ १६ ॥ छाया-या नायकं च राष्ट्रस्य, नेतारं निगमस्य च ।। श्रेष्ठिनं बहुरवं हन्ति, महामोहं प्रकुरुते ॥ १६ ॥ टीका-'जो नायगं' इत्यादि । यो राष्ट्रस्य-एकदेशस्य नायकं पति वा निगमस्य नेतारं-ग्रामस्य स्वामिनं बहुरवं-प्रचुरशब्द-प्रभूतयशसं परोपकारिणमित्यर्थः, श्रेष्ठिनं लक्ष्मीदेवताङ्कितपट्टबन्धं हन्ति घातयति स एकदेशस्वामिनो घातचिन्तको महामोहं प्रकुरुते ॥ १६ ॥ अथ सप्तदशं मोहनीयस्थानं निरूपयति-बहुजणस्स' इत्यादि । मूलम्--बहुजणस्स नेयारं, दीवत्ताणं च पाणिणं । एयारिसं नरं हंता, महामोहं पकुब्बइ ॥१७॥ छाया-बहुजनस्य नेतारं, द्वीपत्राणं च पाणिनाम् । एतादृशं नरं हन्ता, महामोहं प्रकुरुते ॥ १७ ॥ टीका-'बहुजणस्स' इत्यादि । यो मन्दधीः बहुजनस्य प्रभूतजनस्य नेतारं नायकं प्राणिनां जन्तूनां-द्वीपत्राणं-द्वीप इव त्रायत हति त्राणः आप सोलहवें मोहनीयस्थान का निरूपण करते हैं 'जे नायगं' इत्यादि। जो राष्ट्र के नायकको, अथवा गांवके स्वामीको, यशस्वी परोपकारी शेठको मारता है वह महामोह प्राप्त करता है। अर्थात् एक देशके स्वामीका घात करने वाला महामोहनीय कर्मका भागीबनता है ॥१६॥ अब सत्रहवा मोहस्थान कहते हैं-'बहजणस्स' इत्यादि ।। जो मन्दबुद्धि, प्रभूतजनसमुदायके नायकको, तथा प्राणियों के लिये समुद्र में दीपके समान आपत्तियों से रक्षा करने वालेको अथवा सोमा भीनीयस्थाननु नि३५ ४२ छ-'जे नायगं' त्यादि. જે રાષ્ટ્રના નાયકને અથવા ગામના સ્વામીને, યશસ્વી પરોપકારી શેઠને મારે છે તે મહા મેહ પ્રાપ્ત કરે છે. અર્થાત્ એક દેશના સ્વામીને ઘાત કરવાવાળા મહામેહનીય કર્મના ભાગી બને છે. (૧૬) वे सत्तरभु मोडनीयस्थान छ-"बहजणस्स" या. જે મન્દબુદ્ધિ, પ્રભૂત (બહ) જનસમુદાયના નાયકને, તથા પ્રાણિઓને માટે સમુદ્રમાં દ્વીપસમાન આપતિઓથી રક્ષા કરવાવાળાને, અથવા અંધકારમાં પડેલા શ્રી દશાશ્રુત સ્કન્ધ સૂત્ર
SR No.006365
Book TitleAgam 27 Chhed 04 Dashashrutskandh Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages511
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashashrutaskandh
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy