SearchBrowseAboutContactDonate
Page Preview
Page 372
Loading...
Download File
Download File
Page Text
________________ ३१२ दशाश्रुतस्कन्धसूत्रे नस्य अतुला-अनुपमा श्री लक्ष्मीः उपागता-सन्निधिमागता, इति कृत्वा 'ईर्ष्णदोषेणे'-त्यादि-ईर्ष्यादोषेण-पराभ्युदयसहनाऽसमर्थतारूपदूषणेन आविष्टः आक्रान्तः सन् कलुषाविलचेतसा पापातचित्तेन अन्तरायं-विघ्नं चेतयति-उत्पादयति, एवं सन् ग्रामस्वामिना प्रधानीकृतो ग्रामं नाशयति स महामोहं प्रकुरुते ॥ १४ ॥ अथ विश्वासघातजन्यं पञ्चदशं मोहनीयस्थानं विवृणुते-'सप्पी' इत्यादि । मूलम्-सप्पी जहा अंडउडं, भत्तारं जो विहिंसइ । सेनावइं पसत्थारं, महामोहं पकुव्वइ ॥ १५ ॥ छाया-सर्पिणी यथाऽण्डपुटं, भर्तारं यो विहिनस्ति । सेनापति प्रशास्तारं, महामोहं प्रकुरुते ॥ १५॥ टीका-'सप्पी' इत्यादि । यथा येन प्रकारेण सर्पिणी-भुजङ्गी अण्डपुटम् = अण्डसमूहम् विहिनस्ति घातयति तथैव भर्तारं स्वामिनं तत्र स्त्री स्वस्वामिनं, मन्त्री राजानं, सेना च सेनापति सेनानायकं, तथा प्रशास्तारं शासनकर्तारं, कलाचार्य धर्माचार्य च विहिनस्ति यः स महामोहं भकुरुते ॥ १५॥ अतुल सम्पत्ति हो गई हो वही दूसरे का अभ्युदय सहन न करता हुआ इर्षालु बनकर अपने मनकी मलिनतासे यदि अपने उपकारीके लाभमें अन्तराय उपस्थित करे तो महामोह प्राप्त करता है ॥ १४ ॥ अब पन्द्रहवा मोहनीयस्थान कहते हैं-'सप्पी जहा' इत्यादि । जैसे सर्पिणी अपने अण्डोंको गिलती है, ठीक उसी प्रकार स्त्री अपने स्वामीको, मंत्री राजाको, सेना सेनापतिको, शिष्य कलाचार्य और धर्माचार्यको मारे तो महामोहको प्राप्त होता है ॥१५॥ થઈ ગઈ હોય છતાં તે બીજાને અભ્યદય સહન ન કરતાં ઈર્ષાળુ બનીને પિતાના મનની મલીનતાથી જે પોતાના ઉપકારીના લાભમાં અંતરાય (વિન) નાખે તે તે महामाई प्राप्त 3रे छे. (१४) ३३ ५४२ मोनीयस्यान ४९ छे-'सप्पी जहा' त्यादि. જેમ સર્પિણ પિતાનાં ઈડાને ગળી જાય છે તેવી જ રીતે બરાબર સ્ત્રી પિતાના સ્વામીને, મંત્રી રાજાને, સેના સેનાપતિને, શિષ્ય કલાચાર્ય તથા ધર્માચાર્યને મારે તે મહામહને પ્રાપ્ત કરે છે. (૧૫) શ્રી દશાશ્રુત સ્કન્ધ સૂત્ર
SR No.006365
Book TitleAgam 27 Chhed 04 Dashashrutskandh Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages511
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashashrutaskandh
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy