SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ मुनिहर्षिणी टीका अ. ९ महामोहनीयस्थानानि (३०) =जीविकां प्राप्नोति तस्य जीवननिर्वाहकारणस्य स्वामिनो वित्तेधने लुभ्यतिलोभं करोति स्वामिजीविकां विघातयति यः स महामोहं प्रकुरुते ॥१३॥ अथ चतुर्दशं मोहनीयस्थानं प्रदर्शयति-ईसरेण' इत्यादि । मूलम्-ईसरेण अदुवा गामेणं, अणीसरे ईसरीकए । तस्स संपयहीणस्स, सिरी अतुलमागया ॥ ईसादोसेण आविटे, कलुसाविलचेयसा । जे अंतरायं चेइए, महामोहं पकुव्वइ ॥ १४ ॥ छाया-ईश्वरेणाथवा ग्रामेणानीश्वर ईश्वरीकृतः । तस्य सम्पत्तिहीनस्य श्रीरतुलाऽऽगता ॥ ईर्ष्यादोषेणाविष्टः, कलुषाविलचेतसा । योऽन्तरायं चेतयते, महामोहं प्रकुरुते ॥ १४ ॥ टीका-'ईसरेणे'-त्यादि । यो जनः इश्वरेण-ऐश्वर्यशालिना स्वामिना, अथवा ग्रामेण जनसमूहेन ग्रामस्थलोकेन वा अनीश्वरः अधिकाररहितः ईश्वरीकृत:अनीश्वर ईश्वरः कृत इति ईश्वरीकृतः स्वामित्वेन नियुक्तः, तस्य सम्पत्तिही अब तेरहवें मोहनीयस्थान का वर्णन करते हैं-जंनिस्सिए' इत्यादि। जिसके आश्रित होकर अपनी जीविका प्राप्त की है और जिसके प्रताप से और सेवासे बढा है उसी के धन पर लुब्ध होवे, अर्थात् उसी के धनका अपहरण करके अपने स्वामी की आजीविका का घात करे वह महामोहनीय कर्म को बांधता है ॥ १३ ॥ __ अब चौदहवें मोहनीयस्थान का निरूपण करते हैं-'ईसरेण' इत्यादि। सम्पत्तिशाली स्वामीने अथवा गांव के लोगोंने अनधिकारी को अधिकारी बनाया हो, और उनकी सहायतासे उस सम्पत्तिहीनके पास ७३ ते२मा माडनीयस्थाननु वन ४२ -"जनिस्सिए" त्याह જેના આશ્રિત થઈને પિતાની જીવિકા પ્રાપ્ત કરી હોય અને જેના પ્રતાપથી તથા સેવાથી આગળ વધ્યા હોય તેને ધન પર લુબ્ધ થાય અર્થાત્ તેનાજ ધનનું અપહરણ કરીને પિતાના સ્વામીની આજીવિકાને નાશ કરે તે મહામહનીય કમને બાંધે છે. (૧૩) वे यौहमा मानीयस्थान नि३५४ ७३ छ-'ईसरेण त्याल. સંપત્તિશાલી સ્વામીએ અથવા ગામના લોકોએ અધિકારીને અધિકારી બનાવ્યું હોય તથા તેમની સહાયતાથી તે સંપત્તિ વગરનાની પાસે બહ સમ્પત્તિ શ્રી દશાશ્રુત સ્કન્ધ સૂત્ર
SR No.006365
Book TitleAgam 27 Chhed 04 Dashashrutskandh Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages511
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashashrutaskandh
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy