________________
दशाश्रुतस्कन्धसूत्रे अथ दशमं मोहनीयस्थानमाह-'अणायगस्स' इत्यादि । मूलम्-आणायगस्स नयवं, दारे तस्सेव धंसिया ।
विउलं विक्खोभइत्ता णं, किच्चा णं पडिबाहिरं ॥ उवगसंतपि जंपित्ता, पडिलोमाहि वग्गुहिं ।
भोगभोगे वियारेइ, महामोहं पकुव्वइ ॥ १० ॥ छाया-अनायकस्य नयवान्, दारास्तस्यैव ध्वंसयित्वा ।
विपुलं विक्षोभ्य कृत्वा, खलु प्रतिबाहाम् ॥ उपगच्छन्तमपि जल्पित्वा, प्रतिलोमाभिर्वाग्भिः ।
भोगभोगान् विदारयति, महामोहं प्रकुरुते ॥ १० ॥ टीका-'अणायगस्स' इत्यादि । अनायकस्य स्वयं नायकत्वरहितस्य मत्रिनिर्भरस्य राज्ञो नयवान्=मन्त्री तस्यैव-स्वस्वामिन एव दारान्-राजदारान् ध्वंसयित्वा-शीलतः स्खलयित्वा विपुलं बृहत् सामन्तादिपरिकरं विक्षोभ्य= भेदकरणेन संचाल्य तं राजानं प्रतिबाह्य-राज्यानधिकारिणं कृत्वा, तथा उपगच्छन्तमपि-राज्यशासनेच्छया स्वासनमुपागच्छन्तमपि तं प्रतिलोमाभिः पतिकूलाभिर्वाग्भिः जल्पित्वा-तिरस्कृत्य भोगभोगान्तस्य राज्ञः कोशराष्ट्रसुङकरने वाला है वह महामोहनीय प्राप्त करता है ॥ ९ ॥
अब दशवें स्थान का वर्णन करते हैं-'अणायगस्स' इत्यादि ।
अनायक-नायकगुणरहित, अर्थात् केवल मंत्री के विश्वास पर ही राज्यशासन चलाने वाला राजा, उसका मंत्री यदि अपने स्वामी की स्त्रियों का शीलभंग करे, व सामन्त आदिमें फूट डाले, और अपने राजाको राज्यपदके अयोग्य ठहरावे, तथा राजपद चाहते हुए उसको प्रतिकूलवाणीद्वारा पदसे भ्रष्ट करता हुआ उसके भोग બેલે છે. તથા સંઘ કે ગણમાં છેદ-ભેદ કરવાવાળા હોય તે મહામહનીય પ્રાપ્ત કરે છે. (૯)
हवे शभास्थाननुं वर्णन ४२ छ-' अणायगस्स' त्याहि.
અનાયક-નાયકગુણથી રહિત, અર્થાત્ માત્ર મંત્રીના વિશ્વાસ પરજ રાજ્યશાસન ચલાવવાળે રાજા, જે તેને મંત્રી પિતાના સ્વામીની સ્ત્રીઓનું શીલભંગ કરતે હોય અથવા સામાન્ત (દરબારીઓ) આદિમાં ફાટફુટ કરાવે તથા પિતાના રાજાને રાજ્યપદ માટે અગ્ય ઠરાવે, તથા રાજપદની ઈચ્છા રાખતા તે રાજાને પ્રતિકૂળ વચને દ્વારા પદથી ભ્રષ્ટ કરતાં તેના ભે-ગભગ–અર્થાત રાજ્યને ખજાનો
શ્રી દશાશ્રુત સ્કન્ધ સૂત્ર