SearchBrowseAboutContactDonate
Page Preview
Page 369
Loading...
Download File
Download File
Page Text
________________ - मुनिहर्षिणी टीका अ. ९ महामोहनीयस्थानानि (३०) ३०९ सैन्यादिराज्याङ्गकृतानि समस्तानि राज्यसुखानि विदारयति-विघातयति अपहरतीत्यर्थः स महामोहं प्रकुरुते ॥ १० ॥ अथैकादशं मोहनीयस्थानं प्रतिपादयति-'अकुमार०' इत्यादि । मूलम्-अकुमारभूए जे केई, कुमारभूएत्ति हं वए । इत्थिीविसयगिद्धे य, महामोहं पकुव्वइ ॥११॥ छाया-अकुमारभूतो यः कश्चित्कुमारभूत इत्यहं वदेत् । स्त्रीविषयगृद्धश्च महामोहं प्रकुरुते ॥ ११ ॥ टीका-'अकुमारभूए' इत्यादि । यः कश्चिद् अकुमारभूतः-न, कुमारो ब्रह्मचारी भवति तथाऽपि 'अहं कुमारभूतः,ब्रह्मचारी विद्य' इति इत्याकारकं वचो वदेत् चेत् , तथा स्त्रीविषयगृद्धः स्त्रीविषयलोलुपो भवति तथापि 'बालब्रह्मचारी अह'-मितिवक्ता स महामाहं प्रकुरुते ॥ ११ ॥ अथ द्वादशं मोहनीयस्थानं निरूपयति-' अबंभयारी' इत्यादि । मूलम्-अबंभयारी जे केइ, बंभयारित्ति हं वए। गद्दहे ब्व गवं मझे, विस्सरं नयई नदं ॥ अप्पणो अहिये बाले, मायामोसं बहुं भसे । इत्थीविसयगेहीए, महामोहं पकुवइ । १२ ।। -भोग-अर्थात् राज्य के कोष, राष्ट्र, मित्र सेना आदि अंगों से होने वाले समस्त राजसुखों का नाश करे तो वह महामोह कर्म का उपार्जन करता है ॥ १० ॥ अब ग्यारहवें मोहस्थान का वर्णन करते हैं—'अकुमारभूए' इत्यादि । ___जो यथार्थ में बालब्रह्मचारी नहीं है, किन्तु अपने आपको बालब्रह्मचारी कहता है, और स्त्री आदि के भोंगों में आसक्त रहता है वह महामोह प्राप्त करता है ॥ ११ ॥ રાષ્ટ્ર, મિત્ર, સેના, આદિ અંગેથી થતાં સમસ્ત રાજસુબેનો નાશ કરે છે તે महाभा 84001 ४२ छे. (१०) हवे मायारमा महामो स्थानवर्णन ४२ छ–'अकुमारभूए' त्यादि. જે યથાર્થમાં બાલબ્રદાચારી ન હોય કિન્ત પોતે પિતાને બાલબ્રહ્મચારી કહે છે, તથા સ્ત્રી આદિન ભેગમાં આસકત રહે છે તે મહામહ પ્રાપ્ત કરે છે. (૧૧) શ્રી દશાશ્રુત સ્કન્ધ સૂત્ર
SR No.006365
Book TitleAgam 27 Chhed 04 Dashashrutskandh Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages511
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashashrutaskandh
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy