SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ मुनिहषिणी टीका अ. ९ महामोहनीयस्थानानि (३०) छाया-ध्वंसयति योऽभूतेनाऽकर्माणमात्मकर्मणा । अथवा त्वमकार्षीरिति महामोहं प्रकुरुते ॥ ८ ॥ टीका-'धंसेइ' इत्यादि । यः कोऽपि 'अभूएणं' अभूतेन असता अस. त्येन आरोपेण, 'अदुवा' अथवा 'अत्तकम्मुणा' आत्मकर्मणा-स्वकृतपापकर्मणा 'तुमकासि त्वमकार्षीः- त्वमेतद् गर्हितं कर्म कृतवान् ‘त्ति' इति एवं कृत्वा 'अकम्म' अकर्माणम् अकृतपापकर्मार्ण निर्दोषमित्यर्थः 'धंसेइ' ध्वंसयति कलङ्कितं करोति स महामोहं प्रकुरुते ॥ ८ ॥ अथ नवमं मोहनीयस्थानं प्रदर्शयति-'जाणमाणो' इत्यादि । मूलम्-जाणमाणो परिसाए, सच्चामोसाणि भासइ । अक्खीणझंझे पुरिसे, महामोहं पकुव्वइ ॥ ९ ॥ छाया-जानन् परिषदि सत्यमृषां भाषते । ___अक्षीणझझः पुरुषो महामोहं प्रकुरुते ॥ ९ ॥ टीका-जाणमाणो इत्यादि । परिषदि-जनसमुदायलक्षणसभायां जानन् सत्यमृषां सत्य-तथ्यं मृषा-मिथ्या च मिश्रभाषां भाषते व्यवहरति । एवं यः अक्षीणझन्झः-अक्षीणा-न नष्टा झञ्झा-सङ्गगणान्यतरभेदनवागव्यापारो यस्य स तथा, सभायां मिश्रवचनभाषकः पुरुषः पुमान् महामोहं प्रकुरुते ॥९॥ अब अष्टम मोहनीयस्थान का वर्णन करते हैं-धंसेइ' इत्यादि । जो व्यक्ति, जिसने खराब कार्य नहीं किया हो उसको असत्य आक्षेपसे और अपने किये हुए पापोंसे ही कलङ्कित करता है, अथवा 'तूनेही ऐसा किया' इस प्रकार दूसरों पर दोषारोपण करता है वह महामोहनीय प्राप्त करता है ॥८॥ अब नवम स्थान का वर्णन करते हैं-'जाणमाणो' इत्यादि । जो सभामें जानता हुआ भी सत्य और झूठ मिलाकर अर्थात् मिश्रभाषा बोलता है, और संघ तथा गणमें छेद भेद वे अष्टम भानीयस्थाननु वर्णन ४३ छ-' धंसेड ' त्या. જે વ્યકિત, જેણે ખરાબ કામ કર્યું ન હોય તેના ઉપર અસત્ય આક્ષેપથી અને પિતે કરેલાં પાપોથીજ કલંકિત કરે છે અથવા “તેંજ એવું કર્યું’ એ પ્રકારે બીજા ઉપર દોષારોપણ કરે છે તે મહામહનીય પ્રાપ્ત કરે છે. (૮) हवे नमा स्थाननु पनि ४३ छ-'जाणमाणोत्या . જે સભામાં જાણ કરીને પણ સત્ય તથા જૂઠું મિલાવીને અર્થાત મિશ્રભાષા શ્રી દશાશ્રુત સ્કન્ધ સૂત્ર
SR No.006365
Book TitleAgam 27 Chhed 04 Dashashrutskandh Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages511
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashashrutaskandh
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy