SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ मुनिहर्षिणी टीका अ. ९ महामोहनीयस्थानानि (३.) । ३०३ जलमध्ये विगाह्य-निमज्ज्य उद केन=जलेन आक्रम्य उपरिष्टादाक्रमणं कृत्वा मारयति शरीरात् प्राणान् वियोजयति स महामोह-महाश्चासौ मोहो महामोहः । उक्तश्च-"अगेगम्मि य गरगे, गच्छइ जीवो अणेगसो जेण । सो महामोहो भण्णइ, सव्वेहिं जिणवरेहि य" ॥१॥ छाया-" एकैकस्मिन् नरके गच्छति जीवोऽनेकशो येन । स महामोहो भण्यते सर्वैर्जिनवरैश्च" ॥ १॥ इति । तं प्रकुरुते प्रकर्षणोत्पादयति ॥ १ ॥ अथ द्वितीयं मोहनीयस्थानमाह-'पाणिणा' इत्यादि। मूलम् --पाणिणा संपिहित्ताणं, सोयमावरिय पाणिणं । ___ अतो नदंतं मारेइ, महामोहं पकुव्वइ ॥ २ ॥ छाया-पाणिना संपिधाय स्रोत आवृत्य प्राणिनम् । अन्तर्नदन्तं मारयति महामोहं प्रकुरुते ॥ २ ॥ टीका पाणिणा'-इत्यादि । पाणिना-हस्तेन पिधाय-स्थगयित्वा स्रोतः रन्ध्र मुखमिति यावत् आवृत्य अवरुध्य, अन्तर्नदन्तं-गलमध्ये शब्दं कुर्वन्तं में डुबकिया देकर जल के आक्रमण से मारता है वह महामोहनीय कर्मकी उपार्जना करता हैं । महामोहका वर्णन कहा भी है: " एगेगम्मि य णरगे, गच्छइ जीवो अणेगसो जेण । सो महामोहो भण्णइ, सव्वेहि जिणवरेहिं य ॥ १ ॥" अर्थात् जिस कम से प्राणी एक-एक नरकमें अनेक-अनेक वार जाते हैं उसको सब जिनवरों ने महामोह कहा है ॥१॥ अब दूसरे मोहनीय स्थान का वर्णन करते हैं-'पाणिणा' इत्यादि । जो व्यक्ति किसी प्राणी के श्वासोच्छासको रोककर घुरરાવી પાણીમાં ડુબાવી મારે છે તે મહામહનીય કર્મનું ઉપાર્જન કરે છે. મહામહનું पनि युं पर छ: "अगेगम्मि य णरगे, गच्छइ जीवो अणेगसो जेण। सो महामोहो भण्णइ, सन्वेहिं जिणवरेहिं य ॥ १ ॥" અર્થાત જે કર્મથી પ્રાણી એક એક નરકમાં અનેક વાર જાય છે તેને બધા જિનવરેએ મહામહ કહ્યું છે (૧) हवे सूत्रा२ मीनत मानीयस्थान पान ४२ छ- 'पाणिणा' त्याह. જે વ્યકિત કોઈ પ્રાણીના વારસને રોકીને દુર-દુર આદિ અવ્યકત શબ્દ શ્રી દશાશ્રુત સ્કન્ધ સૂત્ર
SR No.006365
Book TitleAgam 27 Chhed 04 Dashashrutskandh Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages511
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashashrutaskandh
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy