SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ ३०२ दशाश्रुतस्कन्धसूत्रे ख्यकानि मोहनीयस्थानानि - मोहनीयस्य= सामान्यतोऽष्टविधकर्मणः, विशेषतो मोहनीयाख्यकर्मणः स्थानानि = निमित्तानि उत्पत्तिस्थितिकारणानि यानि पूर्वतीर्थङ्करैः प्रतिपादितानि सन्ति तानि इमानि = अनन्तरवक्ष्यमाणानि स्त्री वा yout a अभीक्ष्णमभीक्ष्णम् = मुहुर्मुहः आचरन् = कुर्वाणो वा समाचरन् = तीव्राध्यवसायेन विदधानो वा मोहनीयतया = मोहनीय कर्मत्वेन कर्म प्रकरोति मोहनीयं कर्म समुपार्जयतीत्यर्थः । तद्यथा=तानि स्थानानि यथा ॥ सू० २ ॥ मोहनीय कर्मणस्त्रिंशत्स्थानानि वर्णयन सूत्रकारः सम्प्रति प्रथमं मोहनीय स्थानमाह - ' जे के ' इत्यादि । मूलम् - जे केइ तसे पाणे, वारिमज्झे विगाहिया । उदएणाकम्म मारेइ, महामोहं पकुव्व ॥ १ ॥ छाया - यः कश्चित् त्रसान् प्राणान् वारिमध्ये विगाह्य । उदकेनाssक्रम्य मारयति महामोहं प्रकुरुते ॥ १ ॥ टीका- 'जे केड़' - इत्यादि । यः सदसद्विवेकविकलः कश्चित् त्रसान् = द्वीन्द्रियादीन् प्राणान = प्राणन्तीति प्राणाः = प्राणिनस्तान् प्राणिनो वारिमध्ये = कहा- मोक्षकी इच्छा रखने वाले हे आर्यो ! तीस प्रकारके मोहनीय स्थान हैं । सामान्यतः आठ प्रकारके कर्मो की और विशेषतः मोहनीय नामके चौथा कर्मकी उत्पत्ति और स्थिति के कारणों को सामान्य अथवा विशेषरूप से स्त्री या पुरुष पुनःपुनः आसेवन करते हुए मोहनीय कर्म बांधते हैं। वे तीस मोहनीय स्थान इस प्रकार हैं - || सू०२ ॥ मोहनीय कर्म के तीस स्थानों का वर्णन करते हुए सूत्रकार मोहनीय के प्रथम स्थान का वर्णन करते हैं- ' जे केइ ' इत्यादि । जो कोई विवेकचिकल दीन्द्रिय आदि त्रस प्राणियों को पानी આર્યાં ! ત્રીસ પ્રકારનાં મહુનીયસ્થાન છે. સામાન્યત: આઠ પ્રકારનાં કર્મની તથા વિશેષત: મેહનીય નામનાં ચેાથા કર્મીની ઉત્પત્તિ અને સ્થિતિમાં કારણેાનું સામાન્ય અથવા વિશેષ રૂપે સ્ત્રી કે પુરુષ ફરી ફરીને ( વાર ંવાર ) આસેવન કરતાં મહુનીયકમ બાંધે છે. તે ત્રીસ માહનીયસ્થાન આ પ્રકારે છે (સૂ ૨) માડુનીયકના ત્રીસ સ્થાનાનું વર્ણન કરતાં સૂત્રકાર મેહનીયનાં પ્રથમ સ્થાननुं वानरे छे' जे केइ ' छत्याहि. જે કઇ વિવેકનિકલ દ્વીન્દ્રિય આદિ ત્રસ પ્રાણિઓને પાણીમાં ડુબકીએ ખલ શ્રી દશાશ્રુત સ્કન્ધ સૂત્ર
SR No.006365
Book TitleAgam 27 Chhed 04 Dashashrutskandh Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages511
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashashrutaskandh
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy