SearchBrowseAboutContactDonate
Page Preview
Page 361
Loading...
Download File
Download File
Page Text
________________ मुनिहर्षिणी टीका अ. ९ भगवदुपदेशवर्णनम् सादादितो निर्गता=निःसृता, निसृत्य पूर्णभद्रचैत्यमागता, ततो धर्मः श्रुतचारित्रलक्षणः कथितः भगवता महावीरेण प्ररूपितः। ततः परिषत् प्रतिगता धर्मकथां श्रुत्वा भगवत्समीपात स्वस्वस्थानं प्रति परावृत्ता ॥ सु० १॥ ___ परिषत्पतिगमनानन्तरं भगवान किमब्रवी ?-दिति निर्दिशति-'अज्जोत्ति' इत्यादि । मूलम्-अजो ! ति समणे भगवं महावीरे बहवे निग्गंथा य निग्गंथीओ य आमंतेत्ता एवं वयासी-एवं खलु अजो! तीसं मोहटाणाइं जाई इमाई इत्थी वा पुरिसो वा अभिक्खणं अभिक्खणं आयारेमाणे वा समायारेमाणे वा मोहणिज्जताए कम्मं पकरेइ । तंजहा-॥ सू० २॥ छाया-हे आर्याः ! श्रमणो भगवान् महावीरो बहून् निर्ग्रन्थान् निग्रन्थीश्चामन्त्र्यैवमवादीत्-‘एवं खलु हे आर्याः ? त्रिंशन्मोहनीयस्थानानि यानीमानि स्त्री वा पुरुषो वाऽभीक्ष्णमभीक्ष्णमाचरन् वा समाचरन् वा मोहनीयतया कर्म प्रकरोति तद्यथा- ॥ मू० २ ॥ टीका-'अज्जो'-इत्यादि । हे आर्याः! हे साधवः ! साध्व्यश्च ! इति संबोधनेन श्रमणो भगवान महावीरो बहून् प्रचुरान् निम्रन्थान् निर्ग्रन्थीश्च आमन्त्र्य-संबोध्य एवं वक्ष्यमाणम् अवादीत अवोचत्-हे आर्याः हे भवभयमोक्षवाञ्छनया श्रेष्ठाः ! अवं वक्ष्यमाणरीत्या खलु-निश्चयेन त्रिंशत्-त्रिंशत्सं आयी, भगवान् ने धर्मकथा कही । परीषत् धर्मकथा सुनकर भगवान् के समीपसे अपने-अपने स्थान पर लौट गई ॥ सू० १ ॥ परिषत के चले जाने के अनन्तर भगवान्ने क्या कहा ? सूत्रकार उसका वर्णन करते हैं-'अज्जोत्ति' इत्यादि । हे आर्यो ! इस प्रकार सम्बोधन से श्री श्रमण भगवान महावीरस्वामीने बहुतसे निर्ग्रन्थ और निर्ग्रन्थियोंको आमन्त्रित कर રીમાંથી નીકળીને ભગવાનની પાસે આવી. ભગવાને ધર્મકથા કહી પરિષત ધર્મકથા સાંભળીને ભગવાનની પાસેથી પિતપતાને સ્થાને પાછી ગઈ. (સૂ૦ ૧) પરિષના ચાલ્યા ગયા પછી ભગવાને શું કહ્યું? સૂત્રકાર તેનું વર્ણન કરે છે'अज्जोत्ति 'त्याहि. હે આર્યો! એ પ્રકારે સંબોધન કરીને શ્રી શ્રમણ ભગવાન મહાવીર સ્વામીએ ઘણુ નિગ્રંથ તથા નિત્થીઓને બોલાવીને કહ્યું–મોક્ષની ઇચ્છા રાખવાવાળા છે શ્રી દશાશ્રુત સ્કન્ધ સૂત્ર
SR No.006365
Book TitleAgam 27 Chhed 04 Dashashrutskandh Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages511
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashashrutaskandh
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy