SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ २८६ दशाश्रुतस्कन्धसूत्रे अथ द्वादशी भिक्षुमतिमां निरूपयति-'एगराइयं' इत्यादि । मूलम्-एगराइयं भिक्खुपडिमं पडिवन्नस्स अणगारस्स निचं वोसटकाए जाव अहियासेइ, कप्पइ से गं अट्टमेणं भत्तेणं अपाणएणं बहिया नामस्स वा जाव रायहाणिस्स वा ईसिंपब्भारणएणं काएणं एगपोग्गलट्टियाए दिट्रीए, अणिमिसनयणेहिं अहापणिहिएहिं गाएहिं, सबिदिएहिं गुत्तेहिं दोवि पाए साहटु वग्धारियपाणिस्स ठाणं ठाइत्तए, तत्थ से दिव्वमाणुस्सतिरिक्खजोणिया जाव अहियासेइ । से णं तत्थ उ. चारपासवणं उब्बाहिज्जा नो से कप्पइ उच्चारपासवणं ओगिण्हित्तए । कप्पइ से पुव्वपडिलेहियंसि थंडिलंसि उच्चारपासवणं परिठवित्तए । अहाविहिमेव ठाणं ठाइत्तए ॥ सू० २७ ॥ छाया-एकरात्रिकी भिक्षुप्रतिमां प्रतिपन्नस्य अनगारस्य नित्यं व्युत्सटकायः, यावदधिसहते । कल्पते तस्य अष्टमेन भक्तेनापानकेन बहिमस्य वा यावद् राजधान्या वा ईषत्पारभारनतेन कायेन एकपुद्गलस्थितया दृष्टया अनिमिषनयनाभ्याम् यथाप्रणिहितैत्रिः , सर्वेन्द्रियैगुप्तः, द्वावपि पादौ संहत्य व्याघारितपाणेः स्थानं स्थातुम् । तत्र तस्य दिव्य-मानुष-तियग्योनिकाः यावद् अधिसहते । तस्य खलु तत्रोच्चारप्रस्रवणे उद्बाधेयातां न तस्य कल्पते उच्चारप्रस्रवणे अवग्रहीतुम् । कल्पते तस्य पूर्वप्रतिलिखिते स्थण्डिले उच्चारपत्रवणे परिष्ठापयितुम् । यथाविध्येव स्थानं स्थातुम् ॥ सू० २७ ॥ टीका-'एगराइयं'-इत्यादि । एकरात्रिकों भिक्षुपतिमा प्रतिपन्नस्यानगारस्य 'कल्पते' इत्यन्वयः। नित्यं व्युत्सृष्टकाया-त्यक्तशरीरममत्वः यावत्तत्र यदि ये केचिदुपसर्गा दिव्यादिका उत्पद्यन्ते, तान् अधिसहते सम्यक् शास्त्रोक्त विधि से पालने वाला भगवान की आज्ञा का आराधक होता है ॥ ११ ॥ सू० २६ ॥ अब बारहवीं भिक्षुप्रतिमा का निरूपण करते हैं-'एगराइयं' इत्यादि । एकरात्रिकी बारहवीं भिक्षुप्रतिमाप्रतिपन्न अनगार शरीर का આ પ્રતિમાને શાસ્ત્રોક્ત વિધિથી પાળવાવાળા મુનિ ભગવાનની આજ્ઞાના આરાધક हाय छ ११ (सू० २६) वे या२भी लिक्षुप्रतिभानु नि३५९॥ ४२ छ-' एगराइयं त्यादि. એકરાત્રિકી બારમી ભિક્ષુપ્રતિમાપ્રતિપન્ન અનગાર શરીરનું મમત્વ ન રાખતાં પરીષહ ઉપસર્ગને સહન કરે છે. આમાં વિહાર અષ્ટમ ભક્ત સાથે ગામ કે શ્રી દશાશ્રુત સ્કન્ધ સૂત્ર
SR No.006365
Book TitleAgam 27 Chhed 04 Dashashrutskandh Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages511
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashashrutaskandh
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy