SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ मुनिहर्षिणी टीका अ.७ भिक्षुपतिमा वर्णनम् २८५ अथकादशी भिक्षुप्रतिमां निरूपयति-‘एवं अहो.' इत्यादि । मूलम्-एवं अहोराइंदियावि। नवरं छट्टेणं भत्तेणं अपाणएणं बहिया गामस्स वा जाव रायहाणिस्स वा ईसिं दोवि पाए साहट्ट वग्घारियपाणिस्स ठाणं ठाइत्तए, सेसं तं चेव जाव अणुपालित्ता भवइ ॥ ११ ॥ सू० २६ ॥ ___ छाया-एवमहोरात्रिंदिवाऽपि । नवरं षष्ठेन भक्तेनापानकेन बहिर्गामस्य वा यावद् राजधान्या वा ईषद् द्वावपि पादौ संहृत्य व्याघारितपाणेः स्थान स्थातुम् , शेषं तदेव यावदनुपालयिता भवति ॥ ११ ॥ सू० २६ ॥ _____टीका-'एवमहोराइंदियावि-इत्यादि । एवम् अनेन प्रकारेण अहोरात्रिंदिवा-एकाहोरात्रसम्पाद्या एकादशी भिक्षुमतिमा भवति, नवरं-पूर्वतोऽयमत्र विशेष:-षष्ठेन भक्तेन अपानकेन-चतुविधाहाररहितेन ग्रामस्य बहिः बाह्ये यावद्-यावच्छब्देन नगरादिसङ्ग्रहः । राजधान्या:-राजनिवासस्थानाद वा बहिः ईषद-अल्पं द्वावपि पादौ चरणौ संहृत्य संकोच्य संहतौ कृत्वेति यावत् व्याघारितपाणेः प्रलम्बितहस्तस्य जानुपर्यन्तप्रसारितभुजस्य सतः स्थानं स्थातुं कल्पते । शेषम् उक्तादन्यत् तदेव-पूर्वोक्तमेव यावद्-आज्ञाया अनुपालयिता भवति । ११ ॥ सू० २६ ॥ अब ग्यारहवीं भिक्षुप्रतिमा का निरूपण करते हैं-'एवं अहो०' इत्यादि। इसी प्रकार ग्यारहवीं एक अहोरात्र की प्रतिमा के विषय में भी जानना चाहिये । अर्थात् ग्याहरवीं भिक्षुप्रतिमा एक दिन - रात से सम्पन्न होती है । यहाँ इतना विशेष है कि-यह चौविहार षष्ठ तप से की जाती है । इस में ग्रास या राजधानो से बाहर जाकर दोनों पैरों को संकुचित कर और भुजाओं को जानुपर्यन्त लम्बीकर कायोत्सर्ग किया जाता है । शेष वर्णन पूर्ववत् है । इस प्रतिमा को हवे या२भी लिक्षुप्रतिभानुं नि३५५ ४२ छ–'एवं अहो०' त्याहि. એજ પ્રકારે અગીયારમી એક અહોરાત્રની પ્રતિમાના વિષયમાં પણ જાણવું જોઈએ અર્થાત્ અગીયારમી ભિક્ષુપ્રતિમા એક દિનરાતથી સમ્પન્ન થાય છે. અહીં એટલું વિશેષ છે કે – આ ચેવિહાર છઠ તપથી કરવામાં આવે છે. એમાં ગામ કે રાજધાનીથી બહાર જઈને બેઉ પગને સંકુચિત કરીને અને હાથને સાથળ સુધી લાંબા રાખીને કાર્યોત્સર્ગ કરવામાં આવે છે. બાકી વર્ણન પૂર્વવત છે. શ્રી દશાશ્રુત સ્કન્ધ સૂત્ર
SR No.006365
Book TitleAgam 27 Chhed 04 Dashashrutskandh Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages511
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashashrutaskandh
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy