SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ २८४ दशाश्रुतस्कन्धसूत्रे भवतीति शेषः । नवरम् - गोदो हिकासनिकस्य - गोदोहनं = गोदोहिका तद्योग्यं यदासनम्=अग्रकृतपादतलाभ्यामवस्थानलक्षणं, तदस्यास्तीति गोदोहिकासनिकस्तस्य= पादतले अग्रे कृत्वोपविष्टस्य १, वा=अथवा वीरासनिकस्य वीरासनं यथा-सिंहासने उपविष्टो भून्यस्तपाद आस्ते तथा सिंहासनेऽपसारितेऽपि सिंहासन उपविष्टो मुक्तजानुक इव निरालम्बनेऽपि यदतिदुष्करमेतदतो वीरस्य =साहसिकस्याssसनम् = अवस्थानं 'वीरासन - मित्यभिधीयते, तदस्यास्तीति वीरासनिकस्तस्य२, वा=अथवा आम्रकुब्जासनिकस्य - आम्रम् आम्रफलं, तद्वत्कुब्जम् = आम्रवत्कुटिलाकारं, तच्च तदासनम् - आम्रकुब्जासनं, तदस्यास्तीति - आम्रकुब्जासनिकस्तस्य, आम्रफलवद्वक्रासनिकस्य३ वा सतः स्थानं स्थातुं कल्पते । शेषं तदेव = पूर्वोक्तमेव यावद् - आज्ञाया अनुपालयिता भवति । १० । ० २५ || भी होती है । इसमें दूसरे प्रकार के तीन आसन करते हैं, वे इस प्रकार हैं - (१) गोदोहिकासन, ( २ ) वीरासन, (३) आम्रकुब्जासन । गोदोहिकासन - जिस प्रकार पैरो के तलों को उठाकर गाय दोहने के लिए बैठते हैं उसी प्रकार बैठना । १ । वीरासन - यदि कोई व्यक्ति सिंहासन पर बैठा हो और दूसरा आकर उसके नीचे से सिंहासन Fart और बैठने वाला उसी आकार से अविचलरूप से स्थित रहे वह । यह अति कठिन होने से वीरासन कहलाता है, क्यों कि इस में बडी वीरता रखनी पडती है । २ । आम्रकुब्जासन - जिस प्रकार आम का फल वक्राकर होता है उस प्रकार से बैठना । ३ । इस प्रकार इस दसवीं प्रतिमाका सूत्रोक्त विधि से आराधन करने वाला मुनि भगवान की आज्ञा का आराधक होता है || १० || सू० २५ ॥ થાય છે. એમાં ખીજા પ્રકારનાં ત્રણ આસન કરાય છે તે આવી રીતનાં છે. (૧) गोदो हिकासन, - ( २ ) वीरासन (३) आम्रकुब्जासन | गोदोहिकासन- नेवीशते પગનાં તળીયાં ઊંચાં રાખીને ગાય દોહવાને બેસાય છે એવી રીતે બેસવું. (१) वीरासन ने अह भागुस सिंहासन उपर मेठो होय मने जीले खावीने તેની નીચેથી સિંહાસન ઉપાડે (હટાવે) ત્યારે બેસવાવાળા તેજ આકાર (સ્થિતિ)માં અવિચલરૂપથી સ્થિત રહે તે. આ અતિ કઠિન હાવાથી વીરાસન કહેવાય છે, કેમકે खेमां मडु वीरता राजवी पडे छे. (२) आम्रकुब्जासन - ? अठारे यांमानुं इज વાંકા આકારનું હોય તે પ્રકારે બેસવું તે. (૩) આ પ્રકારે આ દશમી પ્રતિમાની સૂત્રોકત વિધિથી આરાધના કરવાવાળા મુનિ ભગવાનની આજ્ઞાના આરાધક હોય છે. ૧૦ (સૂ. ૨૫) શ્રી દશાશ્રુત સ્કન્ધ સૂત્ર
SR No.006365
Book TitleAgam 27 Chhed 04 Dashashrutskandh Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages511
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashashrutaskandh
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy