SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ मुनिहर्षिणी टीका अ. ७ भिक्षुप्रतिमा वर्णनम् २८७ सहते । तस्य = एकादशीं भिक्षुप्रतिमां प्रतिपन्नस्य मुनेः अपानकेन= चतुर्विधाहाररहितेन अष्टमभक्तेन ग्रामस्य बहि: बाह्ये वा यावद् - यावत्करणाद् नगरादिसंग्रहः, राजधान्या वा बहि: ईषद् = अल्पं प्रागभारनतेन=अग्रतो भारावनतेन नम्रीभूतेन कायेन शरीरेण एकपुद्गलस्थितया = एकपुद्गलावलम्बिन्या दृष्ट्या अनिमिषनयनाभ्यां=पक्ष्मस्पन्दनरहितनेत्राभ्यां यथाप्रणिहितैः=यथाऽवस्थितैः गात्रैः== शरीरैः गुप्तैः =वशीकृतैः सर्वेन्द्रियैः, द्वावपि पादौ वरणौ संहृत्य = संहतौ कृत्वा व्याघारितपाणेः = अवलम्बितभुजस्य स्थानं स्थातुं कल्पते । तत्र = एकादशमप्रतिमायां सः = भिक्षुः दिव्याः = देवसम्बन्धिनः, मानुषाः = मनुष्यसम्बन्धिनः तिर्यग्योनिकाः=पशुपक्षिसर्पप्रभृतिसम्बन्धिन उपसर्गाः समुत्पद्यन्ते तान् अधिसहते । तस्य = प्रतिमाधारिणो भिक्षोः तत्र = प्रतिमाप्रतिपत्तौ उच्चारप्रस्रवणे उब्दाधेयातां चेत्तदा ते=उच्चारप्रस्रवणे अवग्रहीतुं = निरोद्धुं नो कल्पते । तर्हि किं कल्पते ? इत्याह- 'कल्पते' इत्यादि, पूर्वप्रतिलिखिते = चक्षुषा मानिरीक्षिते स्थण्डिले उच्चारस्रवणे परिष्ठापयितुं कल्पते । तदनन्तरं यथाविध्येव = विध्यनुल्लङ्घनेनैव स्थानं= कायोत्सर्गे स्थातुं = कर्तुं कल्पते । १२ ।। सू० २७ || ममत्व नहीं रखता हुआ परीषह उपसर्ग को सहन करता है । इस में चोविहार अष्टमभक्त के साथ ग्राम व राजधानी से बाहर जाकर शरीर को थोडासा आगे की और झुकाकर एक पुद्गल पर दृष्टि रखते हुए अनिमेष नेत्रोंसे, निश्चल अंगोसे सब इन्द्रियों को काबू में रख कर दोनो पैरों को संकुचित कर भुजाओंको लम्बी करके कायोत्सर्ग किया जाता है । इस बारहवीं प्रतिमामें भिक्षु, देव मनुष्य और तिर्यञ्च सम्बन्धी जितने उपसर्ग उप्तन्न हो उन सबको सहन करता है । यदि वहाँ मल-मूत्र की बाधा हो जाय तो उसको रोके नहीं प्रत्युत किसी पूर्वप्रति लेखित स्थान में उनका त्यागकर फिर आसन पर आकर विधिपूर्वक कायोत्सर्गादि क्रिया में लग जावे १२ || सू० २७॥ રાજધાનીની અહાર જઇને શરીરને જરાક આગળના ભાગમાં નમાવીને એક પુદ્ગલ પર દૃષ્ટિ રાખતાં અનિમેષ નેત્રાવર્ડ, નિશ્ચલ અ ંગેાથી સ` ઇન્દ્રિયાને કાબૂમાં રાખીને એઉ પગને સંકુચિત કરીને હાથ લંબાવીને કાયાત્સગ કરે છે. આ ખારમી પ્રતિમામાં ભિક્ષુ, દેવ, મનુષ્ય અને તી`ચ સંબધી જેટલા ઉપસર્ગ થાય તે બધાને સહન કરે છે. જો ત્યાં મલ-મૂત્રની ખાધા થઇ જાય તા તેને શકે નહીં પણ કાઈ પૂ પ્રતિલેખિત સ્થાનમાં તેનો ત્યાગ કરીને પાછા આસન પર આવીને વિધિપૂર્ણાંક કાયાत्सर्गाद्दि: डियामां लागी लय. १२ (सू० २७) શ્રી દશાશ્રુત સ્કન્ધ સૂત્ર
SR No.006365
Book TitleAgam 27 Chhed 04 Dashashrutskandh Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages511
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashashrutaskandh
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy