SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ मुनिहर्षिणी टीका अ.७ भिक्षुपतिमाधारिकल्पवर्णनम् २६९ जलंते पाईणाभिमुहस्स वा दाहिणाभिमुहस्स वा पडीणाभिमुहस्स वा उत्तराभिमुहस्स वा अहारियं रिइत्तए ॥ सू० १६॥ छाया-मासिकी खलु भिक्षुप्रतिमां प्रतिपन्नस्य यत्रैव सूर्योऽस्तमियात् तत्रैव जले वा स्थले वा दुर्गे वा निम्ने वा पर्वते वा विषमे वा गर्ने वा दयां वा कल्पते तस्य तां रजनी तत्रैवोपातिनाययितु, नो तस्य कल्पते पदमपि गन्तुम् । कल्पते तस्य कल्ये प्रादुःप्रभातायां रजन्यां यावद् ज्वलति प्राचीनाभिमुखस्य वा दक्षिणाभिमुखस्य वा पतीचीनाभिमुखस्य वा उत्तराभिमुखस्य वा यथेयमीरितुम् ॥ सू० १६ ॥ टीका-'मासिय'-इत्यादि । मासिकी भिक्षुपतिमा प्रतिपन्नस्य साधोः यत्रैव-यस्मिन्नेव स्थाने सूर्य:-अस्तमियात्-अस्तं गच्छेत् तत्रैव-तस्मिन्नेव स्थाने जलेसरोवरादितटे वा स्थले भूतले वा दुर्गे-दुर्गमे स्थाने वा निम्ने गभीरे नीचैस्तले वा विषमे उच्चावचे कठिने वा गर्ते-खाते वा दयां कन्दरायां गिरिप्रभृतीनां वा तस्य भिक्षोः तां=सूर्यास्तगमनोपलक्षितां रजनि-रात्रि तत्रैव अस्तमितसूर्यकस्थान एव उपातिनाययितुं व्यतिगमयितु कल्पते, किन्तु तस्य प्रतिमाधारिणः पदमपि एकमपि चरणं गन्तु नो कल्पते । किं कल्पते ? ____ अब प्रतिमाप्रतिपन्न के विहार करते हुए के मार्ग में यदि सूर्य अस्त हो जाय तब वह क्या करे ? सो कहते हैं-'मासियं णं' इत्यादि। मासिकोभिक्षुपतिमाप्रतिपन्न साधु को जहाँ सूर्य अस्त हो जाय वहीं रहना कल्पे । चाहे वहा जल-सरोवर आदि का तट हो, स्थल हो, दुर्गम स्थान हो, गम्भीर स्थान हो, निम्न स्थान हो, ऊँचा-नीचा स्थान हो, गते हो, या गुफा हो, उस को सारी रात वहीं पर व्यतीत करना कल्पे । वहा से एक पैर भी आगे बढ़ना नहीं कल्पे । रात में जिस-पूर्व, दक्षिण, पश्चिम अथवा उत्तर किसी भी दिशा की હવે પ્રતિમાપ્રતિપન્નને વિહાર કરતાં માર્ગમાં જે સૂર્ય અસ્ત થઈ જાય તે ते शु ४२ ? ते ४६ छ–'मासियं णं' त्यादि માસિકીભિક્ષુપ્રતિમાપ્રતિપન સાધુને જ્યાં સૂર્ય અસ્ત થઈ જાય ત્યાં રહેવું કપે. ચાહે ત્યાં જલ–સરોવર આદિને તટ હોય, સ્થલ હોય, દુર્ગમ સ્થાન હોય, ગમ્ભીર સ્થાન હય, નિમ્ન સ્થાન હોય, ઉંચું–નીચું સ્થાન હોય, ખાડે કે ગુફા હિય, તે આખી રાત ત્યાંજ વ્યતીત કરવી કલ્પ. ત્યાંથી એક પગલું પણ આગળ વધવું કપે નહીં. રાતમાં જે દિશા- પૂર્વ, દક્ષિણ, પશ્ચિમ અથવા ઉત્તર કોઈ પણ શ્રી દશાશ્રુત સ્કન્ધ સૂત્ર
SR No.006365
Book TitleAgam 27 Chhed 04 Dashashrutskandh Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages511
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashashrutaskandh
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy