SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ मुनिहर्षिणी टीका अ. ७ भिक्षुप्रतिमाधारिकल्पवर्णनम् २६७ अथ प्रतिमाप्रतिपन्नस्य चरणे कण्टकादिप्रवेशे किं कर्तव्य ? - मित्याह'मासि' इत्यादि । मूलम् - मासियं णं भिक्खुपडिमं पडिवन्नस्स पायंसि खाणू वा कंट वाहीर वा सक्करए वा अणुष्पवेसेज्जा नो से कप्पड़ नोहरितए वा विसोहित्तए वा, कप्पड़ से अहारियं रिइत्तए || सू०१४ || छाया - मासिकीं खलु भिक्षुप्रतिमां प्रतिपन्नस्य पादे स्थाणु वा कण्टकं वा हीरकं वा शर्करा वाऽनुपविशेत् नो तस्य कल्पते निर्हर्तुं वा विशोधयितुं वा, कल्पते तस्य यथेयमीरितम् ॥ सू० १४ ॥ टीका- 'मासि' - इत्यादि । मासिकीं खलु भिक्षुप्रतिमां प्रतिपन्नस्य पादे चरणे स्थाणुः = स्थूलकीलकं शुष्कवनस्पतिखण्डं वा, कण्टकः प्रसिद्धः, हीरकम् = सूचीमुखकाष्ठम् उपलक्षणात्काचादिकं वा, शर्करा = लघुपाषाणखण्डं वा अनुप्रविशेत् चेत्तदा तस्य = भिक्षोः स्वयं निर्हर्तुं = निःसारयितुं वा विशोधयितुं = सम्मार्जयितुं वा नो कल्पते । तर्हि किं कर्तुमुचित ? - मित्याह - कल्पते' इत्यादि, तस्य भिक्षोः यथेर्यम् = ईयसमित्यनुसारम् ईरितु = ततो गन्तु कल्पते । सू० १४ ॥ अथ प्रतिमाप्रतिपन्नस्य नेत्रे रजःप्रभृति कणप्रवेशे किं कर्तव्य ? - मित्याह - मासि' इत्यादि । मूलम् - मासियं णं भिक्खुपडिमं पडिवन्नस्य अच्छिसि पा 6 अब प्रतिमाप्रतिपन्न के पैर में कांटा आदि लगे तब क्या करना चाहिये ? सो कहते हैं - 'मासियं णं' इत्यादि । मासिकी भिक्षुप्रतिमाप्रतिपन्न साधु के पैर में यदि लकडी का टूटा, कांटा, हीरक, यहाँ हीरक का अर्थ नोंकवाला काष्ठ समझना चाहिये, एवं कंकर प्रवेश करे तो उस प्रतिमाधारी को कांटा आदि निकालना और उसका विशोधन - उपचार करना नहीं कल्पे, किन्तु वह ईर्ष्यासमिति के अनुसार गमन करे || सू० १४ ॥ હવે પ્રતિમાપ્રતિપન્નના પગમાં જે કાંટા આદિ લાગે તે શુ કરવું જોઇએ ? ते आहे छे - 'मासियं णं' इत्यादि. માસિકીભિક્ષુપ્રતિમાપ્રતિપન્ન સાધુના પગમાં જો લાકડીનું ઠુંઠું, કાંટા, હીરક, અહીં હીરકના અર્થ અણીવાળુ કાષ્ઠ સમજવું જોઇએ, અથવા કાંકરી પ્રવેશ કરે તે તે પ્રતિમાધારીને કાંટા આદિ કાઢવા તથા તેનું વિશે ધન-ઉપચાર કરવા કલ્પે नहीं, हिन्तु ते धर्या-समितिने अनुसरी गमन रे ( सू० १४ ) શ્રી દશાશ્રુત સ્કન્ધ સૂત્ર
SR No.006365
Book TitleAgam 27 Chhed 04 Dashashrutskandh Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages511
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashashrutaskandh
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy