SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ २३९ मुनिहर्षिणी टीका अ. ६ उपासकपतिमावर्णनम् । तिरश्चीनं-तिर्यग्गतं कृत्वा ईरयेत् । अयं विधिरन्यमार्गाभावे, सति-विद्यमाने परक्रमे मार्गान्तरे संयतमेव ईर्यासमित्यनुसारमेव पराक्रामेत् गच्छेत् न ऋजुकं-सरलं गच्छेत् यथा जीवरक्षा भवेत्तथा गच्छेदिति भावः। श्रमणभूतः= साधुसदृशः सः। तस्य-उपासकस्य केवलं ज्ञातीयं-स्वजनसम्बन्धिकं प्रेमबन्धनं-स्नेहरूपबन्धनम् , अव्युच्छिन्नम् अत्रोटितं भवति । एवम्-अनेन प्रकारेण तस्य-उपासकस्य ज्ञातिवीथिं-ज्ञातीनां स्वगोत्रजानां वीथि: गृहपङ्क्तिः , तां प्राप्तुं-भिक्षार्थ गन्तुं कल्पते ११ ॥ सू० २८ ॥ अथ श्रमणोपासकानां प्रतिमाधारिणां ज्ञातिकुले भिक्षाविधिमाह'एत्थ णं से इत्यादि मूलम्-एत्थ णं से पुवागमणेणं पुवाउत्ते चाउलोदणे पच्छाउत्ते भिलिंगसूवे, कप्पइ से चाउलोदणे पडिगाहित्तए, नो से कप्पइ भिलिंगसूवे पडिगाहित्तए । तत्थ णं से पुव्वागमणेणं पुवाउत्ते भिलिंगसूवे पच्छाउत्ते चाउलोदणे कप्पइ से भिलिंगसूवे पडिगाहित्तए, नो कप्पइ चाउलोदणे पडिगाहिलिये पैर को संकुचित करके चले और टेढा करके चले किन्तु जीवसहित मार्ग पर सीधा न चले । यह विधि दूसरा मार्ग न होने पर प्रयत्नशील होकर करे । अगर जीवरहित दूसरा मार्ग हो तो ईर्यासमिति के अनुसार दूसरे मार्ग से चले, अर्थात् जिस प्रकार जीवरक्षा हो वैसे चलना चाहिये । यह प्रतिमाधारी श्रावक श्रमणभूतसाधुसदृश होता है किन्तु इसके केवल ज्ञातिवर्ग से प्रेमबन्धन का व्यवच्छेद नहीं होता है । वह स्वज्ञाति में ही भिक्षावृत्ति के लिए जाता है ११ ॥ सू० २८ ॥ આડા અવળા થઈને ચાલે છે. કિન્તુ જીવવાળા માર્ગ પર સીધા ચાલતા નથી. આ વિધિ બીજો માર્ગ ન હોય ત્યારે પ્રયત્નશીલ થઈને કરે, અગર જીવરહિત બીજો માર્ગ હાય તે ઈર્ષા સમિતિને અનુસરી બીજ માર્ગથી ચાલે અર્થાત જે પ્રકારે જીવરક્ષા થાય એવી રીતે ચાલવું જોઈએ. આ પ્રતિમાપારી શ્રાવક શ્રમણભૂત-સાધુ જેવા હોય છે, કિન્તુ તેને કેવલ જ્ઞાતિવર્ગથી પ્રેમબન્ધનને વ્યવચ્છેદ હેત નથી, તે સ્વજ્ઞાતિમાંજ ભિક્ષાवृत्तिने भाटे जय छे. (सू० २८) શ્રી દશાશ્રુત સ્કન્ધ સૂત્ર
SR No.006365
Book TitleAgam 27 Chhed 04 Dashashrutskandh Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages511
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashashrutaskandh
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy