SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ २३७ मुनिहर्षिणी टीका अ. ६ उपासकप्रतिमावर्णनम्म् अथैकादशीमुपासकप्रतिमां वर्णयति-'अहावरा एगारसमा' इत्यादि मूलम्-अहावरा एगारसमा उवासगपडिमा। सव्वधम्मरुई यावि भवइ । जाव उद्दिभत्तं से परिणाए भवइ। से णं खुरमुंडए वा लुचियसिरए वा, गहियायारभंडगनेवत्थे । जे इमे समणाणं निग्गंथाणं धम्मे पण्णत्ते, तं सम्मं काएणं फासेमाणे, पालेमाणे पुरओ जुग्गमायाए पेहमाणे, दट्टण तसे पाणे उद्ध? पाए रीएज्जा, साह१ पाए रीएज्जा, तिरिच्छं वा पायं कट्टरीएजा, सति परकमे संजयामेव परिक्कमेजा, नो उज्जुयं गच्छेजा । समणभूए से । केवलं से नाइए पेजबंधणे अवोच्छिन्ने भवइ । एवं से कप्पइ नायवीहिं पत्तेउं ११ ॥सू० २८॥ __ छाया-अथाऽपरा एकदाशी उपासकप्रतिमा । सर्वधर्मरुचिश्चापि भवति । यावद् उद्दिष्टभक्तं तस्य परिज्ञातं भवति । स च क्षुरमुण्डितो वा लुश्चितशिरस्कः वा गृहीताचारभाण्डकनेपथ्यः । योऽयं श्रमणानां निर्ग्रन्थानां वा धर्मः प्रज्ञप्तः. तं सम्यक् कायेन स्पृशन् पालयन् पुरतो युग्यमात्रया (दृष्टया) पश्यन् दृष्ट्वा असान् प्राणान् उद्धृत्य पादम् ईरयेत, संहृत्य पादम् ईरयेत् तिरश्चीनं वा पादं कृत्वा ईरयेत् । सति परक्रमे संयतमेव पराक्रमेत, नो ऋजुकं गच्छेत् । श्रमणभूतः सः। केवलं तस्य ज्ञातीयं प्रेमबन्धनमव्युछिन्नं भवति । एवं तस्य कल्पते ज्ञातिवीथिं प्राप्तुम् ११ ॥ २८ ॥ टीका 'अहावरा'- इत्यादि । अथ दशमप्रतिमानिरूपणानन्तरम् अपरा= जघन्य एक दिन दो दिन अथवा तीन दिन तक और उत्कृष्ट दश मास तक इसका आराधन करे । यह दशवी प्रतिमा दश मास की होती है १०॥ सू० २७॥ अब ग्यारहवीं प्रतिमा का निरूपण करते हैं:-" अहावरा एगारसमा" इत्यादि। दशवी प्रतिमा का निरूपण कर के अनन्तर ग्यारहवी प्रतिमा ત્રણ દિવસ સુધી અને ઉત્કૃષ્ટ દશ માસ સુધી તેનું આરાધન કરે આ દશમી પ્રતિમા દશ મહિનાની થાય છે. ૧૦ (સૂ૦ ૨૭) हवे सभीया२भी प्रतिभानुं नि३५॥ ४२ है- "आहावरा एगारसमा" त्याहि. દશમી પ્રતિમાનું નિરૂપણ કર્યા પછી અગીયારમી પ્રતિમાનું નિરૂપણ કરવામાં શ્રી દશાશ્રુત સ્કન્ધ સૂત્ર
SR No.006365
Book TitleAgam 27 Chhed 04 Dashashrutskandh Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages511
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashashrutaskandh
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy