SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ २३३ मुनिहर्षिणी टीका अ. ६ उपासकप्रतिमावर्णनम् तस्यैव प्रत्याख्यानं कर्तुमुचितम् । अनेनैवाशयेन भगवता सामायिकप्रतिज्ञायामुपदिष्टम्-“करेमि भंते सामाइयं सावजं जोगं पञ्चक्खामि जाव नियम पज्जुवासामि दुविहं-तिविहेणं न करेमि न कारयेमि” इत्यादि, तत्र स्वयंकृतस्यैव सावद्ययोगस्यादौ प्रत्याख्यानविधानाय पूर्व 'न करेमि' इत्येवोपदिष्टं न तु 'न कारयेमि' इति । अत एव भगवताऽस्मिन् सूत्रेऽष्टमप्रतिमाप्ररूपणावसरे 'आरंभे से परिणाए भवइ । पेसारंभे अपरिणाए भवई' इति वचनेन "स्वयंकृत एव आरम्भः प्रथमं प्रत्याख्यातो भवति न तु प्रेष्यारम्भः” इति प्रतिबोधितम् । एतद्विरुद्धप्ररूपणायामुत्सूत्रप्ररूपणापत्तिः, ततश्चानन्तसंसारित्वमापद्येत । स च-उपासकः खलु एतद्रूपेण-एतादृशेन चिहारेण विहरन्=प्रवर्तमानो यावद् जघन्येन-एकाहं द्वयहं व्यहं वा यावद्-अभिव्याप्य उत्कर्षेण अष्ट गामी होता है । अतः सबसे प्रथम उसका ही प्रत्याख्यान करना उचित है । इसी आशय से भगवान् ने सामायिकप्रतिज्ञा में इस प्रकार कहा है-"करेमि भन्ते ! सामाइयं" इत्यादि । यहा स्वयंकृत सावद्ययोग का प्रथम प्रत्याख्यान करने के लिये पहले "न करोमि" ऐसा ही कहा किन्तु “न कारयामि " ऐसा नहीं कहा । अत एव भगवान ने इस सूत्र में आठवीं प्रतिमा का निरूपण करते समय " आरंभे से परिणाए भवइ " इस वचन से स्वयंकृत आरम्भ का ही प्रत्याख्यान कहा है किन्तु प्रेष्यारम्भ का नहीं । इस से विरुद्ध निरूपण करने से उत्सूत्रप्ररूपणा का दोष आवेगा, और इस से अनन्त संसार की प्राप्ति होगी। _वह उपासक ऐसा करता हुआ जघन्य एक दिन दो दिन થાય છે આથી સર્વથી પ્રથમ તેનું જ પ્રત્યાખ્યાન કરવું ઉચિત છે. એ આશયથી भगवाने सामायिप्रतिज्ञामा २॥ प्रारे ४ह्यु छ - "करेमि भंते सामाइयं" ઈત્યાદિ. અહીં સ્વયંકૃત સાવદ્ય વેગનું પ્રથમ પ્રત્યાખ્યાન કરવા માટે પહેલા 'न करोमि' सेभ०८ ४यु छ. डिन्तु 'न कारयमि' मेभ यु नथी तेथी लापाने मा सूत्रमा मा भी प्रतिभानु नि३५५ ७२ती मते "आरंभे से परिणाए भव" એ વચનથી સ્વયંકૃત આરંભનું જ પ્રત્યાખ્યાન કહ્યું છે કિતુ પ્રેગ્ગારંભનું નથી કહ્યું. આ કારણથી તેથી વિરૂદ્ધ પ્રરૂપણ કરવાથી ઉસૂત્રપ્રરૂપણાને દોષ લાગશે અને તેથી અનન્ત સંસારની પ્રાપ્તિ થશે. તે ઉપાસક એમ કરતાં-કરતાં જઘન્ય એક દિવસ બે દિવસ અથવા ત્રણ દિવસ શ્રી દશાશ્રુત સ્કન્ધ સૂત્ર
SR No.006365
Book TitleAgam 27 Chhed 04 Dashashrutskandh Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages511
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashashrutaskandh
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy