SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ मुनिहर्षिणी टीका अ. ६ उपासकप्रतिमावर्णनम् द्वेषरहितत्वेन सर्वेषु जीवेषु खात्मसाम्यं, समशब्दस्यात्र भावप्रधाननिर्दिष्टत्वात्, तस्याऽऽयः =प्राप्तिः समायः प्रवर्धमानशारदचन्द्रकलावत् प्रतिक्षणविलक्षणज्ञानादिलाभः, यद्वा समः साम्यं, साम्यभावजनिता प्रतिक्षणमपूर्वापूर्वकर्म निर्जराहेतुभूता शुद्धिः, तस्य आयो = लामः समायः, स प्रयोजनमस्येति सामायिकम् यद्वा समस्याssयो यस्मात्तत्समायं, तदेव सामायिकम् । उक्तश्च“सामायिकं गुणानामाधारः खमिव सर्वभावानाम् | नहि सामायिकहीनाश्चरणादिगुणान्विता येन ॥ १ ॥ तस्माज्जगाद भगवान्, सामायिकमेव निरुपमोपायम् । शारीरमानसानेकदुःखनाशस्य मोक्षस्य " || २ || ॥ ॥ सामायिकक - समस्य आयः समाय: । सम- रागद्वेषरहित सर्व भूतों को आत्मवत् जाननेरूप आत्मपरिणाम, उसका आय-बढते हुए शरद ऋतु के चन्द्रकला के समान प्रतिक्षण विलक्षण ज्ञानादि का लाभ, अथवा समता से होने वाली प्रतिक्षण में अपूर्व २ कर्मनिर्जरा के कारणरूप शुद्धि का लाभ | वही जिसका प्रयोजन हो उसको सामायिक कहते हैं । कहा भी है " सामायिकं गुणाना, माधारः खमित्र सर्वभावानाम् । नहि सामायिकहीना, वरणादिगुणान्विता येन ॥ १ ॥ तस्माज्जगाद भगवान्, सामायिकमेव निरुपमोपायम् । शारीरमानसानेकदुःखनाशस्य मोक्षस्य ॥ २ ॥ " इति । सामायिक सब गुणों का आधार है, जैसे सब २१९ भावों आ घासन ४२ता नथी. सामायि= समस्य आयः = समाय- सम- रागद्वेषरहित, सर्वभूताने આત્મવત્ જાણવારૂપ આત્મપરિણામ, તેના આય. વધતીજતી શરદઋતુની ચન્દ્રકળાની પેઠે પ્રતિક્ષણ વિલક્ષણ જ્ઞાનાદિને લાભ, અથવા સમતાથી થવાવાળી પ્રતિક્ષણે અપૂ ૨ કનિરાના કારણરૂપ શુદ્ધિના લાભ એજ જેનું પ્રયાજન હોય તેને સામાયિક हवाय छे, उह्युं या छे: “सामायिकं गुणाना, - माधारः खमिस सर्वभावानाम् । नहि सामायिकहीना - चरणादिगुणान्विता येन ॥१॥ तस्माज्जगाद भगवान्, सामायिकमेव निरुपमोपायम् । शारीरमानसानेकदुःखनाशस्य मोक्षस्य ॥ २ ॥ इति અ :- સામાયિક સર્વે ગુણાના આધાર છે. જેમ સર્વે ભાવાને આધાર શ્રી દશાશ્રુત સ્કન્ધ સૂત્ર
SR No.006365
Book TitleAgam 27 Chhed 04 Dashashrutskandh Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages511
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashashrutaskandh
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy