SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ २१८ दशाश्रुतस्कन्धसूत्रे अथ द्वितीयामुपासकपतिमामाह-'अहावरा दाचा' इत्यादि- . मूलम्-अहावरा दोच्चा उवासगपडिमा, सव्वधम्मरुई यावि भवइ । तस्स णं बहुइं शील-व्वय-गुण-वेरमण-पच्चक्खाणपोसहोववासाइं सम्मं पट्टवियाइं भवंति । से णं सामाइयं देसावगासियं नो सम्मं अणुपालिता भवइ । दोच्चा उवासगपडिमा २ ॥ सू० १९ ॥ छाया अथाऽपरा द्वितीयोपासकपतिमा, सर्वधर्मरुचिश्चापि भवति । तस्य खलु बहवः शील-व्रत-गुण-विरमण-प्रत्याख्यान-पोषधोपवासाः सम्यक् प्रस्थापिता भवन्ति। स खलु सामायिक देशावकाशिकं नो सम्यगनुपालयिता भवति । द्वितीयोपासकमतिमा २ ॥ १९ ॥ टीका-'अहावरा-इत्यादि । अथ प्रथमप्रतिमासमाराधनानन्तरम् अपराअन्या द्वितीया उपासकप्रतिमा श्रावकप्रतिमा व्रतप्रतिमेत्यर्थः प्ररूप्यते-एतत्पतिमाधारी श्रावकः सर्वधर्मरुचिश्चापि भवति । तस्य-उपासकस्य खलु बहवः 'शील-व्रत-गुण-विरमण-प्रत्याख्यान-पोषधोपवासाः' इति पूर्वसूत्रवत् व्याख्येयम् , एते शीलादयः सम्यक् चारुतया प्रस्थापिता: आत्मनि निरतिचाररूपा निवेशिता भवन्ति, स-उपासकः सामायिकम्-समः-समत्वं रागनहीं होते हैं। इस प्रकार प्रथमप्रतिमाधारी दर्शन-श्रावक होता है। सम्यक्श्रद्धानरूप यह प्रथम उपासकप्रतिमा है, यह प्रतिमा एक मास की होती है । ।। सू० १८॥ अब दूसरी उपासकप्रतिमा का वर्णन करते हैं-'अहावरा दोचा' इत्यादि । दूसरी उपासकप्रतिमा- व्रतप्रतिमा का निरूपण किया जाता है-दूसरी प्रतिमा वाले श्रावक की क्षान्त्यादि सर्व धर्म में रुचि होती है, और वह शीलवत आदि को सम्यकरूप से धारण करता है किन्तु वह सामायिक और देशावकाशिक का सम्यक् पालन नहीं करता है। સર્વથા થતાં નથી. આ પ્રકારે પ્રથમ પ્રતિમાધારી દર્શનશ્રાવક થાય છે. સભ્યશ્રદ્ધાનરૂપ આ પ્રથમ ઉપાસકપ્રતિમા એક માસની થાય છે (સૂ ૧૮) वे भी पासप्रतिमार्नु पान ४२ छे-अहावरा दोच्चा त्याह. બીજી ઉપાસકપ્રતિમા–વતપ્રતિમાનું નિરૂપણ કરવામાં આવે છે.–બીજી પ્રતિમાવાળા શ્રાવકની ક્ષાન્તિ આદિ સર્વ ધર્મમાં રૂચિ થાય છે. અને તે શીલવત આદિને સમ્યફરૂપથી ધારણ કરે છે. પરંતુ તે સામાયિક અને દેશાવકાશિકનું સમ્યક શ્રી દશાશ્રુત સ્કન્ધ સૂત્ર
SR No.006365
Book TitleAgam 27 Chhed 04 Dashashrutskandh Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages511
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashashrutaskandh
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy