SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ दशाश्रुतस्कन्धसूत्रे सामायिकविवरणं विस्तरत उपासकदशाङ्गसूत्रस्यागारधर्म संजीवनीटीकातोऽवसेयम् । देशावकाशिकम् देशे दिग्वतगृहीतस्य दिकूपरिमाणस्य अबकाश विभागोsस्थानं विषयो यस्य तद्देशावकाशं तदेव देशावकाशिकम् नो= न सम्यग् अनुपालयिता = कायेन संरक्षिता भवति । यद्यपि श्रावकस्य द्वादश व्रतानि सम्यगाराधनीयानि भवन्ति तथापि स सामायिक - देशावकाशिकवते कायेन निरतिचारं यथाकालमाराधयितुं न शक्नोति । इयं व्रतप्रतिमा मासद्वयेन सम्पाद्यते । इति द्वितीयोपासकप्रतिमा २ ।। सू० १९ ॥ २२० अथ तृतीयामुपासकप्रतिमां विवृणोति - ' अहावरा तच्चा' इत्यादिमूलम् - अहावरा तच्चा उवासगपडिमा । सव्वधम्मरुई यावि भवइ । तस्स णं बहूई सील व्वय गुण - वेरमण पञ्चक्खाणपोसहोववासाई सम्मं पट्टवियाई भवंति से णं सामाइयं देसावगासिय सम्मं अणुपालिता भवइ । से णं चउद्दसि - अमि उद्दि - पुण्णमासिणीसु पडिपुण्णं पोसहोववासं नो सम्मं अणुपालिता भवइ । तच्चा उवासगपडिमा ३ ॥ सू० २० ॥ आधार आकाश है । सामायिकहीन को चारित्र आदि गुण नहीं होते हैं ॥ १ ॥ अतः भगवान् ने सामायिक को ही सकल दुःख का विनाशक मोक्ष का निरुपम उपाय कहा है ॥ २ ॥ सामायिक का विवरण विस्तार से उपासकदशाङ्ग सूत्र की अगारधर्मसंजीवनी टीका से जान लेना । यद्यपि श्रावक के लिये बारह व्रतों का सम्यग् आराधन करना आवश्यक है तो भी वह सामायिक व्रत और देशावकाशिक व्रत का सम्यकृतया शरीर से आराधन नहीं कर सकता है । इस दूसरी प्रतिमा - व्रत - प्रतिमा का दो मास में सम्पादन होता है | सू० १९ ॥ આકાશ છે, તેમ સામાયિક વગરનામાં ચારિત્ર આદિ ગુણ હેાતા નથી (૧) આથી ભગવાને સામિયકનેજ સર્વ દુ:ખનું વિનાશક મોક્ષના નિરૂપમ ઉપાય કહ્યુ છે. (૨) सामायिउनुं विवरण विस्तारथी उपासकदशांग सूत्रनी अगारधर्म संजीवनी ટીકાથી જાણી લેવું. જોકે શ્રાવકને માટે ખાર ત્રતાનું સમ્યગ્ર આરાધન કરવું. આવશ્યક છે છતાં પણ તે સામાયિક વ્રત અને દેશાવકાશિક વ્રતનું સમ્યક્-તયા (સારી રીતે) શરીરથી આરાધન કરી શકતા નથી. આ ખીજી પ્રતિમા-વ્રત-પ્રતિમાનું એ भाभां संपादन थाय छे. २. (सू. १७) શ્રી દશાશ્રુત સ્કન્ધ સૂત્ર
SR No.006365
Book TitleAgam 27 Chhed 04 Dashashrutskandh Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages511
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashashrutaskandh
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy