SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ मुनिहर्षिणी टीका अ. ६ नास्तिकवादिवर्णनम् चारकं-कारागृहं तत्र बन्धनं यस्य तथाभूतं कुरुत, इमं निगडयुगल-सङ्कुचितमोटितं-निगडस्य युगलं-युग्मं तेन पूर्व सङ्कुचितः पश्चान्मोटितः कुटिलीकताङ्गस्तथाविधं कुरुत, इमं हस्तछिन्नक-हस्ते करे छिन्नः कर्तितो हस्तच्छिन्नः, स एव हस्तच्छिन्नकस्तम् कुरुत, अत्र छिन्नशब्दस्य परनिपातः प्राकृतत्वात् , एवमग्रेऽपि बोध्यम् । एवम अनेन प्रकारेण पादच्छिन्नकं कर्णछिन्नक, नासिका. छिन्नकम् , ओष्ठच्छिन्नकं, शीर्षच्छिन्नक, मुखच्छिन्नकं, वेदच्छिन्न-छिन्नचिह्नक, हृदयोत्पाटितं-विदीर्णहृदयम् कुरुत, एवम् अनेन प्रकारेण उत्पाटितनयनवृषणदशनवदजिहम् , अवलम्बितम्-कूपवृक्षादौ रज्ज्वादिना लम्बितम् , घर्षित कठिनभूम्यादौ काष्ठादिवद् घर्षिताङ्गम् , घोलितं दधिभाण्डवत् मन्धितम् , शूलाचितं शूलिकोपरि समारोपितम्, शूलाभिन्नम्, क्षारवर्तितं-शस्त्रेण च्छित्वा लवणादीभिः क्षारपदार्थैः वर्तितं = सहितम्, दर्भवर्तितं-दर्भेषु = तीक्ष्णाग्रकुशेषु में डाल दो । णियलजुयलसंकोडियमोडियं-इन को दोनों पैर बांध कर शरीर को पीछली ओर मोड दो । इसी प्रकार हत्यछिन्नयं--इन के हाथ काट डालो, पैर काट डालो, कान काट डालो, नांक काट डालो, ओष्ट काट डालो, मस्तक कटा डालो, मुख काट डालो, पुरषचिह्न काट डालो, हृदय को चीर डालो, तथा इसी प्रकार इन का नेत्र, वृषण-- अण्डकोष, दाँत, शरीर और जिह्वा को खींच डालो । गले में रस्सी बांध कर कुएँ तथा वृक्ष पर लटकादो। घंसियं-लकडी की तरह कठिन भूमि में इनके शरीर को घसीटो । घोलियं - दही की तरह इनका मन्थन कर डालो । सूलाइयं-शूली पर चडा दो । मूलाभिन्नं -- इनका शरीर त्रिशूल से भेद डालो । खारवत्तियं--शास्त्रो से छेद कर इन के डायमाथी १४ी ही नियलबंधणं तेने मेडिया नाणो हडिबंधणं० तेने मामा मा. चारगवंधणं तने समi नामो. नियलजुयलसंकोडियमोडियं તેને બે પગ બાંધીને શરીરની પાછળના ભાગમાં મરડી દીએ. એવી જ રીતે हत्थछिन्नयं तना हाथ अभी ना. ५१ थी नामी, आन पी नामो, ना थी નાખે, હોઠ કાપી નાખે, માથું કાપી નાખે, મેટું કાપી નાખો, પુરુષચિફ કાપી નાખે હદયને ચીરી નાખે, તથા એજ પ્રકારે તેનાં નેત્ર, વૃષણ--અંડકેષ, દાંત, શરીર અને જીભને ખેંચી નાખે. ગળામાં રસી બાંધીને કુવામાં તથા વૃક્ષ ઉપર લટકા. पंसियalsीनी पेठ ४४५५ मूभि ५२ तेना शरी२ने धसे घोलियं हानी हे ते सोपी नाणी, मूलाइयं शूली ७५२ यावी . मूलाभिन्नं तेना शरीरने ત્રિશૂલથી ભેદી ના વાવરિચે શસ્ત્રોથી છેદીને તેમાં મીઠું વગેરે ખાર ભરી દીએ શ્રી દશાશ્રુત સ્કન્ધ સૂત્ર
SR No.006365
Book TitleAgam 27 Chhed 04 Dashashrutskandh Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages511
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashashrutaskandh
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy