SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ १९८ श्री दशाश्रुतस्कन्धसूत्रे रकबन्धनं कुरुत, इमं निगडयुगलसङ्कुचितमोटितं कुरुत, इमं हस्तच्छिन्नकं कुरुत, इमं पादच्छिन्नकं कुरुत, इमं कर्णच्छिन्नकं कुरुत, इमं नासिकाच्छिमकं कुरुत, इममोष्ठच्छिन्नकं कुरुत, इमं शीर्षच्छिन्नकं कुरुत, इमं मुखच्छिन्नकं कुरुत, इमं वेदच्छिन्नकं कुरुत, इमं हृदयोत्पाटितं कुरुत, एवं नयन-वृषण-दशन-वदनजिद्घोत्पाटितं कुरुत, इममवलम्वितं कुरुत, इमं घर्षितम् इमं घोलितम् , इमं शूलाचितम् , इमं शूलाभिन्नम् , इमं क्षारवर्तितं कुरुत इमं दर्भवर्तितं कुरुत, इमं सिंहपुच्छितं कुरुत, इमं वृषभपुच्छितं कुरुत, इमं दावाग्निदग्धकं कुरुत, इमं काकिणीमांसखादितं कुरुत, इमं भक्तपाननिरुद्धकं कुरुत, इमं यावज्जीवबन्धनं कुरुत, इममन्यतरेणाशुभेन कुमारेण मारयत ॥ सू० १० ॥ टीका-'इम'-मित्यादि । भो! इमंदासादिकम् दण्डयत दण्डरूपेण हिरण्यादिकं गृह्णत, कशादिना प्रहरत वा, इमम् एतम् मदाज्ञालोपिनम् मुण्डयत-शिरःस्थकेशान् कर्तयत. इमं तर्जयत अगुल्यादिना भर्त्सयत, इमं ताडयत-चपेटादिना ताडितं कुरुत. इमम् अपराधिनं अन्दुकबन्धनम्-अन्यते-बध्यतेऽनेनेत्यन्दुकः 'हत्थकडी' ति भाषायां तेन बन्धनं नियन्त्रणं यस्य तथाभूतं कुरुत, इमं निगडबन्धनं-निगडेनबेडीतिप्रसिद्धन बन्धनं यस्य तादृशं कुरुत, हडिबन्धनं-खोटकबन्धनं 'खोडा' इति भाषायाम् कुरुत, चारकबन्धनं बडे दण्ड का स्वरूप वर्णन करते हैं-'इम' इत्यादि । नास्तिकवादी अपने आज्ञाकारी पुरुषों को कहता है कि हे पुरुषो ! इन अपराधी दास आदि पर दण्ड ( जुर्माना) करो, अथवा कशा-चाबुक आदि से इनको मारो । मेरी आज्ञा का उल्लङ्घन करने वाले इनका शिर मुंडा डालो । तज्जेह-इन का अंगुली आदि से तर्जन करो । तालेह-इन को चपेटे लगाओ। अंदुयबंधणंइन को हाथकड़ियों से जकड दो । नियलबंधणं-इन को बेडियों में डाल दो । हडिबंधणं-इन को खोडे में दे दो । चारगबंधणं-इन को जेल लारे उना २१३५नुं न ४२ छ-'इमं त्या. નાસ્તિકવાદી પિતાના આજ્ઞાકારી પુરુષને કહે છે કે- પુરુષે ! આ અપરાધી દાસ આદિને દંડ (જુના) કરે, અથવા કશા=ચાબુક આદિથી તેને મારે મારી माशानुं Geetuन ४२१ापाणामानु भाथु भुनाया तज्जेह= तेने inी आ. हिथी तन ४२।-भावो, ति२२४॥२॥ तालेह= तेने सोटरी ! अंदुयबंधणं तेने શ્રી દશાશ્રુત સ્કન્ધ સૂત્ર
SR No.006365
Book TitleAgam 27 Chhed 04 Dashashrutskandh Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages511
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashashrutaskandh
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy