SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ मुनिहर्षिणी टीका अ. ६ नास्तिकवादिवर्णनम् जीवीत्यर्थः । तेपां-पूर्वोक्तानां दासादिभोगपुरुषपर्यन्तानामपि अन्यतरस्मिन् कस्मिंश्चिदपि यथालघुके सर्वथा स्वल्पे कपर्दिकाद्यपहरणरूपे उच्चैःशब्दोचारणादिरूपे वा अपराधे-अपकारे सति स्वयमेव आत्मनैव न तु नियन्त्रपेक्षां करोति गुरुकं-गुरुमेव गुरुकं महान्तं प्राणातिपातादिकारकं दण्ड-शासनं वर्तयति-प्रयोजयति तद्दण्डवर्तनं यथा ॥ सू० ९॥ गुरुकं दण्डस्वरूपं दर्शयति--'इम' इत्यादि । __मूलम्-इमं दंडेह, इमं मुंडेह, इमं तज्जेह, इमं तालेह, इमं अंदुयबंधणं करेह, इमं नियलबंधणं करेह, इमं हडिबंधणं करेह, इमं चारगबंधणं करेह, इमं नियलजुयलसंकोडियमोडियं करेह, इमं हत्थछिन्नयं करेह, इमं पायछिन्नयं करेह, इमं कण्णछिन्नयं करेह, इमं नकछिन्नयं करेह, इमं उछिन्नयं करेह, इमं सीस छिन्नयं करेह, इमं वेयछिन्नयं करेह, इमं हियउप्पाडियं करेह, इमं नयण-वसण-दसण वदण जिब्भुप्पाडियं करेह, इमं ओलंबियं करेह, इमं घंसियं, इमं घोलियं, इमं सूलाइयं, इमं सूला भिन्नं, इमं खारवत्तियं करेह, इमं दब्भवत्तियं करेह, इमं सीहपुच्छियं करेह, इमं वसहपुच्छियं करेह, इमं दवग्गिदडयं करेह, इमं काकणीमंसखावियं करेह, इमं भत्तपाणनिरुद्धयं करेह, इमं जावज्जीवबंधणं करेह, इमं अन्नतरेणं असुभेणं कुमारेणं मारेह ॥ सू० १०॥ छाया-इमं दण्ड यत, इमं मुण्डयत, इमं तर्ज यत, इमं ताडयत, इममन्दुकबन्धनं कुरुत, इमं निगडबन्धनं कुरुत, इमं हडिबन्धनं कुरुत, इमं चाधनका उपभोग करने वाला, उनके किसी प्रकार के मात्र कोडी की चोरोरूप अथवा जोर से बोलनेरूप छोटे भी अपराध के होजाने पर वह किसी दूसरे की अपेक्षा नहीं रखता हुआ अपने-आप ही उनको बडा भारी दण्ड देता है, जैसे कि-|| सू० ९॥ પણ પ્રકારની માત્ર કેડીની ચાવીરૂપ અથવા જોરથી બેલારૂપ નાને પણ અપરાધ કર્યો હોય તે તે બીજા કોઈની અપેક્ષા ન રાખતા તેિજ તેમને બહેભારે દંડ भाप छ. सभ-(सू०८) શ્રી દશાશ્રુત સ્કન્ધ સૂત્ર
SR No.006365
Book TitleAgam 27 Chhed 04 Dashashrutskandh Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages511
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashashrutaskandh
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy