SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ मुनिहर्षिणी टीका अ. ६ नास्तिकवादिवर्णनम् मसूरो = मालवादिदेशप्रसिद्धो धान्यविशेषः, तिलमुग्दभाषामसिद्धाः, निष्पावः वल्लकः 'वालोल' इति भाषायाम्' कुलत्थः प्रसिद्धः, आलिसिदक:= चपलः 'चवला' इति भाषायाम् । यवयवा-धान्यविशेषः 'जवार' इति ख्यातः एवमादिषु-एतत्मभृतिषु, अत्र सप्तम्यर्थे तृतीया, एवमुक्तेषु अयत्नः तद्रक्षायत्नरहितः क्रूरो निर्दयः सन् मिथ्यादण्डं-निरपराधेषु मिथ्यैवारोष्य दण्डः हिंसनम् मिथ्यादण्डस्तं-हिंसां प्रयुनक्ति-करोति । एवमेव अनेनैव प्रकारेण-तथाविधः पुरूषजाता नास्तिकवादी पुरुषः, तित्तिर:-पक्षिविशेषः वर्तकः='वटेर' इति ख्यातः, लावकः । प्रसिद्धः, कपोत:'कबूतर' इति ख्यातः कपिञ्जला पक्षिविशेषः, 'कुरज' इति ख्यातः, मृग-महिषों प्रसिद्धौ वराहः शूकरः, ग्राह: मकरो जलजन्तुविशेषः, गोधा प्रसिद्धा 'गोह' इति भाषायाम्, कूर्मः कच्छपः, सरीसृपः सर्पः, एते आदयो येषां तेषु-एत " कलमः किल विख्यातो, जायते स. बृहद्वने । काश्मीरदेश एवोक्तो, महातण्डुलगर्भकः ॥ १ ॥” इति । यह कलम बडे वन में होता है । जिस के गर्भ में बडे २ तण्डुल रहते हैं और काश्मीर देश में ही होता है ॥१॥ जैसे कोइ पुरुष कलम, मसूर जो कि मालव आदि देश में उप्तन्न होता है । तिल, मूंग, उडद, निस्पाव-वालोल, कुलत्थ, आलिसिंदक-चवला, जवजव-जवार आदि धान्य को अयत्नशील हो करता से उपमर्दन करता हुवा मिथ्यादण्डका प्रयोग करता है । इसी प्रकार नास्तिकवादी तित्तिर, बटेर, लावक, कबुतर, कुरज, मृग, महिष, शुकर, मकर, गोह, कच्छप (कछुआ) सर्प, इत्यादि निरपराध प्राणियों "कलमः किलविख्यातो, जायते स बृहद्वने काश्मीरदेश एवोक्तो, महातण्डुलगर्भकः ॥१॥धति આ કલમ મોટા વનમાં થાય છે. જેના ગર્ભમાં મેટા મેટા તંડુલ રહે છે અને કાશ્મીર દેશમાં જ થાય છે. (૧) જેમ કે પુરુષ કલમ, મસુર કે જે માલવ આદિ દેશમાં ઉત્પન્ન થાય છે. તલ મગ અડદ નિપાવ–વાલેળ, કુલસ્થ, આલિસિંદક–ળા, જવજવ જવાર આદિ ધાન્ય ને અયત્નશીલ થઈને ફરતાથી ઉપમર્દન કરતા મિચ્છાદંડને પ્રયોગ કરે છે એવી રીતે નાસ્તિકવાદી તેતર બટેર લાવક કબુતર કુરજ મૃગ પાડે શુકર મકર ગેહ (ઘ) કચ્છપ (કાચબા) સર્પ, ઈત્યાદિ નિરપરાધી પ્રાણિઓની અયત્નશીલ થઈ ને શ્રી દશાશ્રુત સ્કન્ધ સૂત્ર
SR No.006365
Book TitleAgam 27 Chhed 04 Dashashrutskandh Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages511
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashashrutaskandh
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy