SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ १९४ दशाश्रुतस्कन्धसूत्रे सपापानि अबोधिकानि--अविद्यमाना बोधिजन्मान्तरे जैनधर्ममाप्तिर्येषां यत्र वा तानि तथा बोधिरहितानि कर्माणि कार्याणि क्रियन्ते, परमाणपरितापनकराणिपरेषाम् अन्येषां प्राणानां प्राणिनां परितापनं व्यथा, तत्कराणि-तद्विधायकानि च कर्माणि क्रियन्ते विधीयन्ते ततः तेभ्यः पूर्वोक्तेभ्यो यावज्जीवम् अपतिविरतः अनिवृत्तस्तत्रैव यावज्जीवमासक्तो भवति ॥ मू० ७ ॥ पुनरपि स कीदृशीमन्यामप्यधार्मिकक्रियां करोति ? इत्यत्राह – 'से जहानामए' इत्यादि । मूलम्-से जहानामए-केइ पुरिसे कलम-मसूर--तिल-मुग्गमास-निप्फाव कुलत्थ-आलिसिंदग-जवजवा, एवमाइएहि अयत्ते कूरे मिच्छादंडं पउंजइ । एवमेव तहप्पगारे पुरिसजाए तित्तिर वग लावग-कवोय-कविंजल-मिय-महिस-वराह--गाह-गोह कुम्मसरीसिवाइएहिं अयत्ते कूरे मिच्छादंडं पउंजइ ॥ सू० ८॥ छाया-तद् यथानामकः कश्चन पुरुषः कलम-मसूर-तिल-मुग्द-माषनिष्पाव-कुलत्था-ऽऽलिसिंदक-यवयवाः, एवमादिष्वयत्नः क्रूरो मिथ्यादण्डं प्रयु. नक्ति । एवमेव तथाप्रकारः पुरुषजातस्तित्तिर-वर्तक-लावक-कपोत-कपिञ्जल-मृगमहिष वराह-ग्राह-गोधा-कूम-सरीसृपादिष्वयत्नः क्रूरो मिथ्यादण्डं प्रयुनक्ति ॥८॥ टोका-'से जहा नामए'-इत्यादि।तद् ! यथानामको देवदत्तादिकिञ्चिन्नामा कश्चन-अनिर्दिष्टसंज्ञः पुरुषः पुमान् ‘कलमे' त्यादि-कलम:-शालिविशेषः,उक्तश्च "कलमः किल विख्यातो, जायते स बृहद्वने । काश्मीरदेश एवोक्तो, महातण्डुलगर्भकः ॥ १॥" इति पर्यन्त निवृत्त नहीं होता है । तथा इस प्रकार के और भी सावद्य कर्म जो अबोधिजनक हैं उन सब से जावजीव निवृत्ति नहीं करता है ॥सू०७॥ फिर वह किस प्रकार की अधार्मिक क्रिया करता है ? वह दृष्टान्त द्वारा कहते हैं-' से जहानामए' इत्यादि । कलम एक प्रकार की शालि है । कहा भी है:રનાં બીજાં પણ સાવદ્યકમ કે જે અબાધિજનક છે તે બધાંથી જીવનપર્યન્ત નિવૃત્ત भाभतो नथी (सू. ७) ફરી તે કેવા પ્રકારની અધાર્મિક ક્રિયા કરે છે ? તે દષ્ટાંતદ્વારા કહે છે – 'से जहानामए' या. કલમ એક પ્રકારની શાલિ એ કહ્યું પણ છે – શ્રી દશાશ્રુત સ્કન્ધ સૂત્ર
SR No.006365
Book TitleAgam 27 Chhed 04 Dashashrutskandh Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages511
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashashrutaskandh
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy