SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ १९३ मुनिहर्षिणी टीका अ.६ नास्तिकवादिवर्णनम् यष्टिमुष्टयादिकरणम् , २ वाचिकः परमाणातिपातायर्थ क्षुद्रविद्यादिप्रयोगसंकल्पसूचकः शब्दः, ३ मानसिक परपीडायै मन्त्रादिस्मरणं, ताभ्यां यावज्जीवमप्रतिविरतो भवति । सर्वाभ्यां पचन-पाचनाभ्यां -पचनं-पाक आहारादिनिष्पादनम् , पाचनम् =अन्येनाहारादिसम्पादनं, ताभ्यां यावज्जीवम् अप्रतिविरतः, सर्वाभ्यां करणकारणाभ्यां यावज्जीवम् अप्रतिविरतः। सर्वाभ्यां कुट्टन--पिट्टनाभ्यां-कुट्टनं-मुशलादिना हननं, पिट्टनं-मुद्गरादिनाऽभिहननं, ताभ्याम् , तर्जन-ताडनाभ्याम्तर्जन-शिरोऽगुल्यादिस्फोरणतो 'ज्ञास्यसि रे जाल्म !' इत्यादि भणनं भसनं वा, ताडनं-चपेटादिदानं, ताभ्याम् , वधवन्धपरिक्लेशेभ्यः वधोघातः, बन्धो-निगडादौ बन्धनं, परिक्लेशः क्षुधादिना परितापनं, तेभ्यः यावज्जीवम् अप्रतिविरतः। यानि च अनिर्दिष्टनामानि तथाप्रकाराणि-तथा--विधानि सावद्यानि= मुट्ठी आदि का व्यापार । (२) वाचिक समारम्भ-प्राणातिपात आदि के लिये क्षुद्रविद्यादि प्रयोग का संकल्पसूचक शब्द । (३) मानसिक समारम्भदूसरों को पीडा पहुँचाने के लिये मन्त्र आदि का स्मरण । उनसे वह जावजीव निवृत्त नहीं होता है । तथा आहार आदि का पचन पाचन, सब प्रकार के सावद्य कर्म का करना, कराना । पिट्टन-मुद्गर आदि से पीटना। कुट्टन-मुशल आदि से कूटना। तर्जनमस्तक अथवा अङ्गुली आदि को हिलाकर-" अरे मूर्ख ! तुझे पता लगेगा" ऐसे तिरस्कार से बोलना। ताड़न-चपेटादि से ताड़न करना। वध-खड्ग आदि से घात करना । बन्धन - बेडी आदि में जकडना । परिक्लेश--भूख प्यास आदि से दुःख देना । इन सब से वह जीवन (१) यि सभा२ल. भा२१। भाटे साडी, भुही माहिनी व्यापा२. (२) पाथि સમારંભ– પ્રાણાતિપાત આદિને માટે ક્ષુદ્રવિદ્યા આદિના પ્રયોગના સંકલ્પસૂચક શબ્દ(૩) માનસિક સમાર ભ–બીજાને પીડા પહોંચાડવા માટે મંત્ર આદિનુ સ્મરણ. એનાથી તે જીવનપર્યન્ત નિવૃત્ત થતું નથી તથા આહાર આદિનાં પચન પાચન, સર્વે પ્રકારના સાવદ્યકમ કરવાં કરાવવાં પિટ્ટન=મુદુગર આદિથી પીટવું, કુટ્ટનમુશલ આદિથી કુટવું, તર્જન=મસ્તક અથવા આંગળી આદિને હલાવીને અરે મૂર્ખ ! તને ખબર પડશે એમ તિરસ્કારથી બોલવું. તાડન=સેટકે લપડાક આદિથી તાડન કરવું, વધeખગ આદિથી ઘાત કર. બન્ધન=બેડી આદિમાં જકડવું, પરિકલેશ=ભૂખ તરસ આદિથી દુઃખ દેવું. આ બધાંથી તે જીવનપર્યન્ત નિવૃત્ત થતું નથી. તથા એવા પ્રકા શ્રી દશાશ્રુત સ્કન્ધ સૂત્ર
SR No.006365
Book TitleAgam 27 Chhed 04 Dashashrutskandh Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages511
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashashrutaskandh
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy