SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ मुनिहर्षिणी टीका अ. ५ चित्तसमाधिस्थानवर्णनम् १५३ गल परिणामान् पश्यति यथा पुलानां परिणामस्तथा सर्वे सर्वात्मना सर्वांसु च दिक्षु यथावस्थितं विलोकयतीति भावः ॥ ६॥ अथ मनः पर्यवज्ञानं वर्णयति - 'सुसमाहिय ० ' इत्यादि । मूलम् - सुसमाहियलेस्सस्स, अवितकस्स भिक्खुणो । सव्वओ विप्पमुकस्स, आया जाणइ पज्जवे ॥ ७ ॥ छाया - सुसमाहितलेश्यस्य, अवितर्कस्य भिक्षोः । सर्वतो विप्रमुक्तस्य, आत्मा जानाति पर्यवान् ॥ ७ ॥ टीका- 'सुसमाहिये' - त्यादि । सुसमाहितलेश्यस्य -सु-सुष्ठु निरवद्यानुष्ठानात् शोभनाः समाहितः - गृहीताः लेश्याः = अन्तःकरणवृत्तयस्तैजसीप्रभृतयो येन स मुसमाहितलेश्यस्तस्य = पवित्रवृत्तेः, अवितर्कस्य अविद्यमानो वितर्कः = अश्रुद्धानं शङ्काकाङ्क्षादिरूपं यस्य सोऽचितर्कस्तस्य = कुतर्कवर्जितस्य निश्चलश्रद्धावत इत्यर्थः भिक्षोः=मुनेः सर्वतः = सर्वथा सर्वेभ्यो विषयेभ्यो बाह्याभ्यन्तर संयोगाद्वा विमुक्तस्य = द्रव्यभावसंयोगरहितस्य आत्मा पर्यवान् = समय क्षेत्रस्थ सञ्ज्ञिमनोगतभावान् जानाति=मनःपर्यवज्ञानसमाधिमनुभवतीति भावः ॥ ७ ॥ है उसी प्रकार से समस्त पुद्गलपरिणाम को सर्वरीति से सब दिशाओं में जैसा है वैसा ही देखता है ॥ ६ ॥ (७) अब मनः पर्यवज्ञान कहते हैं - 'सुसमाहिय ' इत्यादि । सुसमाहितलेश्यावान् अर्थात् तेज, पद्म, शुक्ल, इन तीन प्रशस्त लेश्यायुक्त होनेसे जिसकी अंतःकरणवृत्ति शुद्ध होगई है, जिसको कुतर्क नहीं है, जिसकी श्रद्धा निश्चल है, ऐसे मुनि की जो कि सर्वथा सर्व प्रकार से बाह्य और आभ्यन्तर विषयों के संयोग से विमुक्त है, अर्थात् द्रव्य भाव संयोग से रहित है, वह आत्मा पर्यवों को जानता है, સ્થાનને અર્થાત્ જેવું જે પરિણામ થાય છે તે પ્રકારે સમસ્ત પુદ્ગલપરિણામને સ રીતે સર્વ દિશામાં જેવા છે તેવાજ જુએ છે. (૬) (७) हवे मनःपर्यवज्ञान हे छे. 'सुसमाहिय०' त्याहि सुसमाहितसेશ્યાવાન્ અર્થાત્ તેજ, પદ્મ, શુકલ, એ ત્રણ પ્રશસ્ત લેયાયુકત હાવાથી જેની અત:કરણવૃત્તિ શુદ્ધ થઈ ગઈ છે. જેને કુતર્ક નથી. જેની શ્રદ્ધા નિશ્ચલ છે એવા મુનિ— કે જે સર્વાંથા સ પ્રકારે બાહ્ય અને આભ્યન્તર વિષયાના સ ંચેગથી વિમુકત છે, શ્રી દશાશ્રુત સ્કન્ધ સૂત્ર
SR No.006365
Book TitleAgam 27 Chhed 04 Dashashrutskandh Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages511
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashashrutaskandh
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy