SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ १५२ दशाश्रुतस्कन्धसूत्रे सूत्रकारोऽवधिदर्शनं वर्णयति-तवसा' इत्यादि । मूलम्-तवसा अवहट्टलेस्सस्स, दंसणं परिसुज्झइ । उड्ढे अहे तिरियं च, सव्वमणुपस्सइ ॥६॥ छाया-तपसाऽपहतलेश्यस्य, दर्शनं परिशुद्धयति । ___ ऊर्ध्वमधस्तिर्यक् च, सर्वमनुपश्यति ॥ ६ ॥ टीका-'तवसा'-इत्यादि । तपसा-तापयति-दहति कर्माष्टकमिति तपःअनशनादि, तेन अपहतलेश्यस्य अपहृता दूरीकृता लेश्या-लिश्यते-श्लिष्यते कर्मणा सहाऽऽत्माऽनयेति लेश्या-आत्मपरिणामविशेषो येन सोऽपहृतलेश्यस्तस्य-स्वात्मप्रदेशादपनीताशुभकृष्णादिलेश्यात्रयस्य दर्शनम् अवधिदर्शनं पूर्वोक्तं परिशुद्धयति-मालिन्यापहारे स्फटिकवद् दर्पणवद्वा निर्मलं भवति, तेन ऊर्ध्वम् ऊर्ध्वलोकम्, अधः-अधोलोकं, तिर्यग्-मध्यलोकं च, तत्र तिर्यगऽसंख्येयद्वीपसमुद्रात्मकं लोकं सर्व-निःशेषम् अनुपश्यति-साक्षात्करोति । तत्र ये जीवादयो भावाः कर्माणि वा सन्ति, यैर्वा जीवैर्यत्र गम्यते, तत् स्थानम्, सर्वान् पुद् (६) अवधिदर्शनका वर्णन किया जाता है-'तवसा' इत्यादि । आठ प्रकार के कर्मको जो भस्मीभूत करता है वह तप कहा जाता है । वह तप अनशन आदि बारह प्रकार का है। उससे कृष्ण नील कापोत, इन तीन अशुभ लेश्याओं को दूर करने वाले मुनि का अवधिदर्शन शुद्ध होता है, अर्थात् मलिनता दूर होजाने पर वह स्फटिक की तरह अथवा दर्पणवत् निर्मल होजाता है अतः ऊर्ध्वलोक, अधोलोक, तिर्यग्लोक, वहाँ तिर्यक असंख्येयद्वीपसमुद्ररूपी लोक का साक्षात्कार करता है । तथा जो जीवादि भाव अथवा कर्म हैं, उनके परिणाम से जो जीव जहा जाता है उस स्थान को अर्थात् जैसे जो परिणाम होता (६) अवधिशननु वर्णन ४२वामां आवे छे-'तवसा त्याहि. આઠ પ્રકારનાં કર્મને જે ભસ્મીભૂત કરે છે તે તપ કહેવાય છે. તે તપ અનશન આદિ બાર પ્રકારનાં છે. તેનાથી કૃષ્ણ, નીલ, કાપત, એ ત્રણ અશુભ લેશ્યાઓને દૂર કરવાવાળા મુનિનું અવધિદર્શન શુદ્ધ થાય છે–અર્થાત્ મલિનતા દૂર થઈ જવાથી તે સ્ફટિકની જેમ અથવા દર્પણની પેઠે નિર્મળ થઈ જાય છે. એટલે ઉર્વલક, અલેક, તિર્ધક લોક, ત્યાં તિર્થક અસંખેય દ્વિીપસમુદ્રરૂપી લેકને સાક્ષાત્કાર કરે છે. તથા તે તથા તે જીવાદિ ભાવ અથવા કર્મ છે, તેને પરિણામે જે જીવ જ્યાં જાય છે. તે શ્રી દશાશ્રુત સ્કન્ધ સૂત્ર
SR No.006365
Book TitleAgam 27 Chhed 04 Dashashrutskandh Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages511
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashashrutaskandh
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy