SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ मुनिहर्षिणी टीका अ. ५ चित्तसमाधिस्थानवर्णनम् १५१ अल्पहारस्य-अल्पः स्तोकः आहारः चतुर्विधमशनं यस्यासावल्पाहारस्तस्य,दान्तस्य-दमयति जयति इन्द्रियाणीतिदान्तः जितेन्द्रियस्तस्य, तायिनः-तायतेरक्षति एकेन्द्रियादिजीवानिति तायी, तस्य= षड्जीवनिकायपालकस्य साधोः, देवाः वैमानिकाः स्वात्मानंदर्शयन्ति दृष्टिपथमानयन्ति प्रत्यक्षा भवन्तीत्यर्थः॥४॥ अवधिज्ञानमाह-'सव्वकाम०' इत्यादि । मूलम्-सव्वकामविरत्तस्स, खमओ भयभेरवं तओ से ओही भवइ, संजयस्स तवस्सिणो ॥५॥ छाया-सर्वकामविरक्तस्य, क्षमतो भयभैरवम् । ततस्तस्यावधिर्भवति, संयतस्य तपस्विनः ॥ ५ ॥ टीका-'सबकामे'-त्यादि । सर्वकामविरक्तस्य सर्वे च ते कामाश्च सर्वकामाः शब्दादयस्तेभ्यो विरक्तस्य=वितृष्णस्य, भयभैरवं-विभेत्यस्माद् इति भयं भयकारणं, तेन भैरवः अत्यन्तभयोत्पादकः श्मशानादौ पिशाचादिशब्दस्तं क्षमतः=सहतः, 'से' तस्य ततः = तदन्तरं संयतस्य-जितेन्द्रियस्य तपस्विनः= अनशनादिदुष्करतपोवतः अवधिः पूर्वोक्तस्वरूपमवधिज्ञानं भवति उत्पद्यते ॥५॥ शय्या संस्तारक का सेवन करने वाले को, तथा अल्पाहारी, इन्द्रियों का दमन करने वाले षट्काय के रक्षक मुनि को देवदर्शन - वैमानिक देवों का दर्शन होता है, अर्थात् ऐसे महात्मा के सामने देव प्रगट होते हैं ।। ४ ॥ (५) अवधिज्ञान का वर्णन करते हैं- 'सव्वकाम०' इत्यादि । शब्दादि विषयों से विरक्त, तथा श्मशानादि में पिशाचादिका अत्यन्त भयोप्तादक शब्द सहन करने वाले जितेन्द्रिय और दुष्कर तपश्चर्या करने वाले मुनि को अवधिज्ञान होता है ॥५॥ તથા અલ્પાહારી, ઈન્દ્રિયને દમન કરવાવાળા, ષટકાયના રક્ષક મુનિને દેવદર્શન-વૈમાનિક દેવેનું દર્શન થાય છે, અર્થાત્ એવા મહાત્માની સામે દેવ પ્રગટ થાય છે. (૪) (५) २३वधिज्ञाननु वर्णन ४२ छ- 'सव्वकाम.' त्याle. શબ્દાદિ વિષયથી વિરકત તથા શમશાનાદિમાં પિશાચ આદિના અત્યન્ત ભયેત્પાદક શબ્દ સહન કરવાવાળા જિતેન્દ્રિય તથા દુષ્કર તપશ્ચર્યા કરવાવાળા મુનિને અવविज्ञान प्राप्त थाय छे. (५) શ્રી દશાશ્રુત સ્કન્ધ સૂત્ર
SR No.006365
Book TitleAgam 27 Chhed 04 Dashashrutskandh Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages511
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashashrutaskandh
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy